SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 144 व. शुष्यामि शुष्यावः शुष्यसि शुष्यथः शुष्यति शुष्यतः शुष्यामः शुष्यथ शुष्यन्ति शुष्यावहे शुष्येथे शुष्येते शुष्यामहे शुष्यध्वे शुष्यन्ते ह्य. अशुष्यम् अशुष्याव अशुष्याम अशुष्यः अशुष्यतम् अशुष्यत अशुष्यत् अशुष्यताम् अशुष्यन् अशुष्ये अशुष्यावहि अशुष्यामहि अशुष्यथाः अशुष्येथाम् अशुष्यध्वम् / अशुष्यत अशुष्येताम् अशुष्यन्त वि. शुष्येयम् शुष्येः शुष्येत् शुष्येव शुष्येतम् शुष्येताम् शुष्येम शुष्येत शुष्येयुः . शुष्येय शुष्येवहि शुष्येमहि शुष्येथाः . शुष्येयाथाम् शुष्येध्वम् शुष्येत शुष्येयाताम् शुष्येरन् आ. शुष्याणि शुष्य शुष्यतु शुष्याव शुष्यतम् शुष्यताम् शुष्याम शुष्यत शुष्यन्तु शुष्यै शुष्यावहै शुष्यस्व शुष्येथाम् शुष्यताम् शुष्येताम् शुष्यामहै शुष्यध्वम् शुष्यन्ताम् Eu Izz III ili iu L LLL HII EEL LLL LLL HII IL LIL LLL WE LLE LLE DEL BE BLE LLE EEL III ELL ELL ELL FII BEL ALL iu III II LLL II LLL LLL LLL HII LLE BIL -.. -.. धातु. 145 व. तृप्यामि तृप्यावः तृप्यसि तृप्यथः तृप्यति तृप्यतः तृप्यामः तृप्यथ तृप्यन्ति तृप्ये तृप्यसे तृप्यते तृप्यावहे तृप्येथे तृप्येते तृप्यामहे तृप्यध्वे तृप्यन्ते ह्य. अतृप्यम् अतृप्यः अतृप्यत् अतृप्याव अतृप्याम अतृप्यतम् अतृप्यत अतृप्यताम् अतृप्यन् अतृप्ये अतृप्यावहि अतृप्यामहि अतृप्यथाः अतृप्येथाम् अतृप्यध्वम् अतृप्यत अतृप्येताम् अतृप्यन्त वि. तृप्येयम् तृप्येः तृप्येत् तृप्येव तृप्येतम् तृप्येताम् तृप्येम तृप्येत तृप्येयुः तृप्येय तृप्येवहि तृप्येमहि तृप्येथाः तृप्येयाथाम् तृप्यध्वम् तृप्येयाताम् तृप्येरन् आ. तृप्याणि तृप्य तृप्यतु तृप्याव तृप्यतम् तृप्यताम् तृप्याम तृप्यत तृप्यन्तु तृप्यावहै तृप्यस्व तृप्येथाम् तृप्यताम् तृप्यताम् तृप्यामहै तृप्यध्वम् तृप्यन्ताम् [86]
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy