SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कर्मणि व. श्रीये श्रीयावहे श्रीयसे श्रीयेथे श्रीयते श्रीयेते श्रीयामहे श्रीयध्वे श्रीयन्ते ह्य. अश्रीये अश्रीयावहि अश्रीथाः अश्रीयेथाम् अश्रीयत अश्रीयेताम् अश्रीयामहि अश्रीयध्वम् अश्रीयन्त वि. श्रीयेय श्रीयेवहि श्रीयेमहि श्रीयेथाः श्रीयेयाथाम श्रीयध्वम् श्रीयेत श्रीयेयाताम् श्रीयेरन् आ. श्रीयै श्रीयावहै .. श्रीयामहै श्रीयस्व श्रीयेथाम श्रीयध्वम श्रीयताम् श्रीयेताम् श्रीयन्ताम् व. आश्रीये आश्रीयावहे आश्रीयामहे! आश्रीयसे आश्रीयेथे आश्रीयध्वे / आश्रीयते आश्रीयेते आश्रीयन्ते ह्य. आश्रीये आश्रीयावहि आश्रीयामहि आश्रीयथाः आश्रीयेथाम् आश्रीयध्वम्। आश्रीयत आश्रीयेताम् आश्रीयन्त वि. आश्रीयेय आश्रीयेवहि आश्रीयेमहि आश्रीयेथाः आश्रीयेयाथाम् आश्रीयेध्वम् आश्रीयेत आश्रीयेयाताम् आश्रीयेरन् / आ. आश्रीयै आश्रीयावहै आश्रीयामहै। आश्रीयस्व आश्रीयेथाम् आश्रीयध्वम् आश्रीयताम् आश्रीयेताम् आश्रीयन्ताम्। 1831
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy