________________ कर्तरि कर्मणि धातु. 125 व. अभिक्रुध्यामिअभिक्रुध्यावः अभिक्रुध्यामः अभिक्रुध्ये अभिक्रुध्यावहे अभिक्रुध्यामहे अभिक्रुध्यसि अभिक्रुध्यथः अभिक्रुध्यथ अभिक्रुध्यसे अभिक्रुध्येथे अभिक्रुध्यध्वे अभिक्रुध्यति अभिक्रुध्यतः अभिक्रुध्यन्ति अभिक्रुध्यते अभिक्रुध्येते अभिक्रुध्यन्ते ह्य. अभ्यक्रुध्यम् अभ्यक्रुध्याव अभ्यक्रुध्याम अभ्यक्रुध्ये अभ्यक्रुध्यावहिअभ्यक्रुध्यामहि अभ्यक्रुध्यः अभ्यक्रुध्यतम् अभ्यक्रुध्यत ! अभ्यक्रुध्यथाःअभ्यक्रुध्येथाम् अभ्यक्रुध्यध्वम् अभ्यक्रुध्यत् अभ्यक्रुध्यताम् अभ्यक्रुध्यन् / अभ्यक्रुध्यत अभ्यक्रुध्येताम् अभ्यक्रुध्यन्त वि. अभिक्रुध्येयम् अभिक्रुध्येव अभिक्रुध्येम अभिक्रुध्येय अभिक्रुध्येवहि अभिक्रुध्येमहि अभिक्रुध्येः अभिक्रुध्येतम् अभिक्रुध्येत अभिक्रुध्येथाः अभिक्रुध्येयाथाम् अभिक्रुध्येध्वम् अभिक्रुध्येत् अभिक्रुध्येताम् अभिक्रुध्येयुः / अभिक्रुध्येत अभिक्रुध्येयाताम् अभिक्रुध्येरन् आ. अभिक्रुध्यानिअभिक्रुध्याव अभिक्रुध्याम अभिक्रुध्यै अभिक्रुध्यावहै अभिक्रुध्यामहै अभिक्रुध्य अभिक्रुध्यतम् अभिक्रुध्यत / अभिक्रुध्यस्व अभिक्रुध्येथाम् अभिक्रुध्यध्वम् अभिक्रुध्यतु अभिक्रुध्यताम् अभिक्रुध्यन्तु अभिक्रुध्यताम् अभिक्रुध्येताम् अभिक्रुध्यन्ताम् धातु. 126 व. कम्पे कम्पावहे कम्पसे कम्पेथे कम्पते कम्पेते कम्पामहे / कम्प्ये कम्प्यावहे कम्प्यसे कम्प्येथे कम्पन्ते कम्प्यते कम्प्येते कम्प्यामहे कम्प्यध्वे कम्प्यन्ते ह्य. अकम्पे . अकम्पावहि अकम्पामहि अकम्प्ये अकम्प्यावहि अकम्प्यामहि अकम्पथाः अकम्पेथाम् अकम्पध्वम् / अकम्प्यथाः अकम्प्येथाम् अकम्प्यध्वम् अकम्पत अकम्पेताम् अकम्पन्त अकम्प्यत अकम्प्येताम् अकम्प्यन्त in IIT HIT TIL वि. कम्पेय कम्पेवहि कम्पेमहि कम्प्येय कम्प्येवहि कम्प्येमहि कम्पेथाः कम्पेयाथाम् कम्पध्वम् ! कम्प्येथाः कम्प्येयाथाम् कम्प्येध्वम् कम्पेत कम्पेयाताम् कम्पेरन् कम्प्येत कम्प्येयाताम् कम्प्येरन् आ. कम्पै कम्पावहै कम्पस्व कम्पेथाम् कम्पताम् कम्पेताम् कम्पामहै कम्प्यै कम्प्यावहै कम्प्यामहै कम्पध्वम् कम्प्यस्व कम्प्येथाम् / कम्प्यध्वम् कम्पन्ताम् / कम्प्यताम् कम्प्येताम् कम्प्यन्ताम् 175]