SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि व. आदिशे आदिशावहे आदिशामहे | आदिश्ये आदिश्यावहे आदिश्यामहे आदिशसे आदिशेथे आदिशध्वे / आदिश्यसे आदिश्येथे आदिश्यध्वे आदिशते आदिशेते आदिशन्ते / आदिश्यते आदिश्येते आदिश्यन्ते ह्य. आदिशे आदिशावहि आदिशामहिम आदिश्ये आदिश्यावहि आदिश्यामहि आदिशथाः आदिशेथाम आदिशध्वम् आदिश्यथाः आदिश्येथाम् आदिश्यध्वम् आदिशत आदिशेताम आदिशन्त / आदिश्यत आदिश्येताम आदिश्यन्त वि. आदिशेय आदिशेवहि आदिशेमहि आदिश्येय आदिश्येवहि आदिश्येमहि आदिशेथाः आदिशेयाथाम् आदिशेध्वम् आदिश्येथाः आदिश्येयाथाम् आदिश्यध्वम् आदिशेत आदिशेयाताम् आदिशेरन् / आदिश्येत आदिश्येयाताम् आदिश्येरन् आ. आदिशै आदिशावहै आदिशामहै। आदिश्यै आदिश्यावहै आदिश्यामहै आदिशस्व आदिशेथाम् आदिशध्वम् आदिश्यस्व आदिश्येथाम् आदिश्यध्वम् आदिशताम् आदिशेताम् आदिशन्ताम् आदिश्यताम् आदिश्येताम् आदिश्यन्ताम् IN UN NU UI IU NIE W In WIN WW II W IN धातु. 115 व. अभिभवामि अभिभवावः अभिभवामः ! अभिभूये अभिभूयावहे अभिभूयामहे अभिभवसि अभिभवथः अभिभवथ / अभिभूयसे अभिभूयेथे अभिभूयध्वे अभिभवति अभिभवतः अभिभवन्ति अभिभूयते अभिभूयेते अभिभूयन्ते ह्य. अभ्यभवम् अभ्यभवाव अभ्यभवाम अभ्यभवः अभ्यभवतम् अभ्यभवत अभ्यभवत् अभ्यभवताम् अभ्यभवन् अभ्यभूये अभ्यभूयावहि अभ्यभूयामहि अभ्यभूयथाः अभ्यभूयेथाम् अभ्यभूयध्वम् अभ्यभूयत अभ्यभूयेताम् अभ्यभूयन्त वि. अभिभवेयम अभिभवेव अभिभवेम अभिभवेः अभिभवेतम् अभिभवेत अभिभवेत् अभिभवताम् अभिभवेयुः अभिभूयेय अभिभूयेवहि अभिभूयेमहि अभिभूयेथाः अभिभूयेयाथाम् अभिभूयेध्वम् अभिभूयेत अभिभूयेयाताम् अभिभूयेरन् आ. अभिभवानि अभिभवाव अभिभवाम / अभिभूयै अभिभयावहै अभिभूयामहै अभिभव अभिभवतम् अभिभवत अभिभूयस्व अभिभूयेथाम् अभिभूयध्वम् अभिभवतु अभिभवताम् अभिभवन्तु अभिभूयताम् अभिभूयेताम् अभिभूयन्ताम् 1691
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy