________________ कर्मणि कर्तरि धातु. 73 व. पृच्छामि पृच्छावः पृच्छामः पृच्छसि पृच्छथः पृच्छथ पृच्छति पृच्छतः पृच्छन्ति पृच्छये पृच्छयावहे पृच्छ्यामहे पृच्छयसे पृच्छयेथे पृच्छयध्वे पृच्छयते पृच्छयेते पृच्छयन्ते ह्य. अपृच्छम् अपृच्छ: अपृच्छत् अपृच्छाव अपृच्छाम अपृच्छतम् अपृच्छत अपृच्छताम् अपृच्छन् अपृच्छये अपृच्छयावहि अपृच्छयामहि अपृच्छ्यथाः अपृच्छयेथाम् अपृच्छयध्वम् | अपृच्छयत अपृच्छयेताम् अपृच्छयन्त वि. पृच्छेयम् पृच्छेः पृच्छेत् पृच्छेव पच्छेम पृच्छेतम् पृच्छेत पृच्छेताम् पृच्छेयुः पृच्छयेय पृच्छयेवहि पृच्छ्येमहि पृच्छयेथाः पृच्छयेयाथाम् पृच्छयेध्वम् पृच्छ्येत पृच्छ्येयाताम् पृच्छयेरन् आ. पृच्छानि पृच्छ पृच्छतु पृच्छाव पृच्छाम पृच्छतम् पृच्छत पृच्छताम् पृच्छन्तु पृच्छयै पृच्छ्यावहै पृच्छयामहै पृच्छ्यस्व पृच्छयेथाम् पृच्छयध्वम् पृच्छयताम् पृच्छयेताम् पृच्छयन्ताम् धातु. 74 व. अस्मि स्वः असि स्थः अस्ति भूयावहे भूयामहे भूयध्वे स्थ सन्ति भूयेते भूयन्ते ह्य. आसम् आसीः आसीत् आस्व आस्तम् आस्ताम् आस्म आस्त आसन् अभूये अभूयावहि अभूयामहि अभूयथाः अभूयेथाम् अभूयध्वम् अभूयत अभूयेताम् अभूयन्त वि. स्याम् स्याः स्यात् स्याव स्यातम् स्याताम् स्याम स्यात स्युः / भूक्य भूयेथाः / भूयेत भूयेवहि भूयेमहि भूयेयाथाम् भूयेध्वम् भूयेयाताम् भूयेरन् असाम आ. असानि एधि अस्तु असाव स्तम् स्ताम् स्त भूयावहै भूयस्व भूयेथाम् भूयताम् भूयेताम् भूयामहै भूयध्वम् भूयन्ताम् सन्तु