________________ कर्मणि कर्तरि धातु. 61 व. गणयामि गणयावः गणयामः ! गण्ये गणयसि गणयथः गणयथ गण्यसे गणयति गणयतः गणयन्ति | गण्यते गण्यावहे गण्येथे गण्येते गण्यामहे गण्यध्वे गण्यन्ते ह्य. अगणयम् अगणयाव अगणयाम | अगण्ये अगण्यावहि अगण्यामहि अगणयः अगणयतम् अगणयत ! अगण्यथाः अगण्येथाम् अगण्यध्वम् अगणयत् अगणयताम् अगणयन् अगण्यत अगण्येताम् अगण्यन्त वि. गणयेयम् गणयेव गणयेम गणयः गणयेतम् गणयेत गणयेत् गणयेताम् गणयेयुः गण्येय गण्येवहि गण्येमहि गण्येथाः गण्येयाथाम गण्येध्वम् गण्येत गण्येयाताम् गण्येरन् आ. गणयानि गणयाव गणयाम गणय गणयतम् गणयत गणयतु गणयताम् गणयन्तु गण्यै गण्यावहै गण्यामहै गण्यस्व गण्येथाम् गण्यध्वम् गण्यताम् गण्येताम् गण्यन्ताम् - . - . - . - . - . -.. धातु. 62 व. रचयामि रचयावः रचयसि रचयथः रचयति रचयतः रचयामः रचयथ / रच्यसे रचयन्ति रच्यावहे रच्येथे रच्येते रच्यामहे रच्यध्वे रच्यन्ते ह्य. अरचयम अरचयः अरचयत् अरचयाव अरचयाम ! अरच्ये अरच्ये अरच्यावहि अरच्यामहि अरचयतम् अरचयत अरच्यथाः अरच्येथाम् अरच्यध्वम् अरचयताम् अरचयन् अरच्यत अरच्येताम् अरच्यन्त वि. रचयेयम् रचयेः रचयेत् रचयेव.. रचयेम रचयेतम् रचयेत रचयेताम् रचयेयुः रच्येय रच्येवहि रच्येमहि रच्येथाः रच्येयाथाम् रच्येध्वम् | रच्येत रच्येयाताम् रच्येरन् / आ. रचयानि रचय रचयतु रचयाव रचयतम् रचयताम् रचयाम रचयत रचयन्तु रच्यै रच्यावहै रच्यामहै रच्यस्व रच्येथाम् रच्यध्वम् रच्यताम् रच्येताम् रच्यन्ताम् [37]