SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि धातु. 26 व. क्षयामि क्षयसि क्षयति क्षयावः क्षयथः क्षयतः क्षयामः क्षयथ क्षयन्ति क्षयन्ति क्षीये क्षीयसे क्षीयते क्षीयावहे क्षीयेथे क्षीयेते क्षीयामहे क्षीयध्वे क्षीयन्ते ह्य. अक्षयम् अक्षयः अक्षयत् अक्षयाव अक्षयतम् अक्षयताम् अक्षयाम अक्षयत अक्षयन् अक्षीये अक्षीयावहि अक्षीयामहि अक्षीयथाः अक्षीयेथाम् अक्षीयध्वम् अक्षीयत अक्षीयेताम् अक्षीयन्त वि. क्षयेयम् क्षयः क्षयेत् क्षयेव क्षयेतम् क्षयेताम् क्षयेम क्षयेत क्षयेयुः क्षीयेय क्षीयेवहि क्षीयेमहि क्षीयेथाः क्षीयेयाथाम् क्षीयेध्वम् क्षीयेत क्षीयेयाताम क्षीयेरन आ. क्षयाणि क्षय क्षयतु क्षयाव क्षयतम् क्षयताम् क्षयाम क्षयत क्षयन्तु क्षीयै क्षीयावहै क्षीयामहै क्षीयस्व क्षीयेथाम् क्षीयध्वम् क्षीयताम् क्षीयेताम् क्षीयन्ताम् -.. - - . धातु. 30 व. कृप्यामि कृप्यावः कुप्यसि कुप्यथः कुप्यति कुप्यतः I l Iu ili all in l l tue III ETT ETT LLL HII EEL LLL ON III DE DIT LLL WE ELE LLE til WTI I TILLE TIL LLL LLL BEL FIL ELL ELL Luz HIT ELI BEL कृप्याम: कृप्यथ कुप्यन्ति कुप्ये कुप्यसे कुप्यते कुप्यावहे कुप्येथे कुप्येते कुप्यामहे कुप्यध्वे कुप्यन्ते ह्य. अकुप्यम् अकुप्याव अकुप्याम अकुप्यः अकुप्यतम् अकुप्यत अकुप्यत् अकुप्यताम् अकुप्यन् अकुप्ये अकुप्यावहि अकुप्यामहि अकुप्यथाः अकुप्येथाम् अकुप्यध्वम् अकुप्यत अकुप्येताम् अकुप्यन्त वि. कुप्येयम् कुप्येः कुप्येत् कुप्येव कुप्येम कुप्येतम् कुप्येत कुप्येताम् कुप्येयुः कुप्येय कुप्येवहि कुप्येमहि कुप्येथाः कुप्येयाथाम् कुप्यध्वम् कुप्येत कुप्येयाताम् कुप्येरन् आ. कुप्यानि कुप्य कुप्यतु कुप्याव कुप्याम कुप्यतम् कुप्यत कुप्यताम् कुप्यन्तु कुप्यै कुप्यावहै कुप्यामहै कुप्यस्व कुप्येथाम् कुप्यध्वम् कुप्यताम् कुप्येताम् कुप्यन्ताम् [21]
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy