SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली (125) तृ प्रत्ययान्त कृदन्त-स्त्रीलिङ्ग (126) 'नौ' शब्द स्त्रीलिङ्ग 'कर्तृ' (की) शब्द वे. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. की कयौ कर्व्यः प्र. नौः नावौ नावः द्वि. कीम् कयौ कीः वि. नावम् नावौ नावः तृ. का कीभ्याम् कीभिः तृ. नावा नौभ्याम् नौभिः च. कर्ये कर्वीभ्याम् कर्तीभ्यः च. नावे नौभ्याम् नौभ्यः पं. कर्व्याः कर्तीभ्याम् कर्तीभ्यः पं. नावः नौभ्याम् नौभ्यः ष. काः कोः कर्बीणाम् ष. नावः नावोः नावाम् स. काम् कोः कर्वीषु स. नावि नावोः सं. हे कत्रि! हे कत्र्यौ! हे कर्त्यः! सं. हे नौः! हे नावौ! हे नावः! नौषु . संख्यादर्षक शब्दोना रूपो (128) एक-शब्द नपुं. (127) एक - शब्द पुंलिङ्ग विभक्ति एकवचन बहुवचन विभक्ति एकवचन बहुवचन एके एकम् एकानि द्वि. एकम् एकान् वि. एकम् एकानि त. एकेन एकैः / / एकेन च. एकस्मै एकेभ्यःच. एकस्मै एकेभ्यः एकस्मात् एकेभ्यः पं. एकस्मात एकेभ्यः एकस्य एकस्य एकेषाम् एकस्मिन् एकेषु एकस्मिन् F.gral एकेषाम् # एकेषु
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy