SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली (109) 'इन्' अंत - नपुं. 'भाविन्' शब्द (110) 'इन्' अंत - स्त्रीलिङ्ग 'मायिनी' (मायिन्+ई) वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. भावि भाविनी भावीनि प्र. मायिनी मायिन्यौ मायिन्यः द्वि. भावि भाविनी भावीनि वि. मायिनीम् मायिन्यौ मायिनी: तृ. भाविना भाविभ्याम् भाविभिः तृ. मायिन्या मायिनीभ्याम् मायिनीभिः भाविने भाविभ्याम् भाविभ्यः च. मायिन्यै मायिनीभ्याम् मायिनीभ्यः पं. भाविनः भाविभ्याम् भाविभ्यः पं. मायिन्याः मायिनीभ्याम् मायिनीभ्यः ष. भाविनः ___भाविनोः भाविनाम् ष. मायिन्याः मायिन्योः मायिनीनाम् स. भाविनि भाविनोः भाविषु स. मायिन्याम् मायिन्योः मायिनीषु सं. हे भावि!भाविन्! हे भाविनी! हे भावीनि! सं. हे मायिनि! हे मायिन्यौ! हे मायिन्यः! (111) 'अस्' अंत - पुंलिङ्ग (112) 'अस्' अंत -नपुं. 'चन्द्रमस्' शब्द 'पयस्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. चन्द्रमाः चन्द्रमसौ चन्द्रमसः प्र. पयः पयसी पयांसि द्वि. चन्द्रमसम् चन्द्रमसौ चन्द्रमसः द्वि. पयः पयसी पयांसि तृ. चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः तृ. पयसा पयोभ्याम् पयोभिः च. चन्द्रमसे चन्द्रमोभ्याम् चन्द्रमोभ्यः च. पयसे पयोभ्याम् पयोभ्य: पं. चन्द्रमसः चन्द्रमोभ्याम् चन्द्रमोभ्यः पं. पयसः पयोभ्याम् पयोभ्यः ष. चन्द्रमसः चन्द्रमसोः चन्द्रमसाम् ष. पयसः पयसोः पयसाम् / स. चन्द्रमसि चन्द्रमसोःचन्द्रमःसु,चन्द्रमस्सु ! स. पयसि पयसोः पयःसु,पयस्सु सं. हे चन्द्रमः! हे चन्द्रमसौ! हे चन्द्रमसः! सं. हे पयः! हे पयसी! हे पयांसि! 140]
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy