SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली (93) 'ईयस्' प्रत्ययान्त - स्त्रीलिङ्ग (94) 'मुहत' विशेषण - पुंलिङ्ग 'पटीयस+ई' शब्द 'महत्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. पटीयसी पटीयस्यौ पटीयस्यः प्र. महान् महान्तौ / महान्तः द्वि. पटीयसीम् पटीयस्यौ पटीयसीः द्वि. महान्तम् महान्तौ महतः तृ. पटीयस्या पटीयसीभ्याम् पटीयसीभिः तृ. महता महद्भ्याम् महद्भिः च. पटीयस्यै पटीयसीभ्याम् पटीयसीभ्यः च. महते महद्भ्याम् महद्भ्यः पं. पटीयस्याः पटीयसीभ्याम् पटीयसीभ्यः पं. महतः महद्भ्याम् महद्भ्यः ष. पटीयस्याः पटीयस्योः पटीयसीनाम् ष. महतः महतोः महताम् स. पटीयस्याम् पटीयस्योः पटीयसीषु स. महति महतोः महत्सु सं. हे पटीयसि! हे पटीयस्यौ! हे पटीयस्यः! ! सं. हे महन्! हे महान्तौ! हे महान्तः! (95) 'महत' विशेषण - नपुं. (96) 'महत' विशेषण - स्त्रीलिङ्ग 'महत्' शब्द 'महत्+ई' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. महत्, द् महती महान्ति / प्र. महती महत्यौ महत्यः द्वि. महत्, द् महती महान्ति द्वि. महतीम् महत्यौ महतीः तृ. महता महद्भ्याम् महद्भिः तृ. महत्या महतीभ्याम् महतीभिः च. महते महद्भ्याम् महद्भ्यः च. महत्यै महतीभ्याम् महतीभ्यः पं. महतः महद्भ्याम् महद्भ्यः पं. महत्याः महतीभ्याम् महतीभ्यः ष. महतः महतोः महताम् ष. महत्याः महत्योः महतीनाम् स. महति महतोः महत्सु स. महत्याम् महत्योः महतीषु। सं. हे महत्,द! हे महती! हे महान्ति! सं. हे महति! हे महत्यौ! हे महत्यः! 136
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy