SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ' शब्द रूपावली (81) य (कृत्य) प्रत्ययान्त (विध्यर्थकृदन्त), (82) 'तम (तमप्)' प्रत्ययान्त - पुंलिङ्ग -स्त्रीलिङ्ग 'कार्या' शब्द 'शुक्लतम' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्र. कार्या कार्ये कार्याः प्र. शुक्लतमः शुक्लतमौ शुक्लतमाः द्वि. कार्याम् कार्ये कार्याः वि. शुक्लतमम् शुक्लतमौ शुक्लतमान् तृ. कार्यया कार्याभ्याम् कार्याभिः तृ. शुक्लतमेन शुक्लतमाभ्याम् शुक्लतमैः च. कार्यायै कार्याभ्याम् कार्याभ्यः च. शुक्लतमाय शुक्लतमाभ्याम् शुक्लतमेभ्यः प. कार्यायाः कार्याभ्याम् कार्याभ्यः पं. शुक्लतमात् शुक्लतमाभ्याम् शुक्लतमेभ्यः घ. कार्यायाः कार्ययोः कार्याणाम् ष. शुक्लतमस्य शुक्लतमयो शुक्लतमानाम् स. कार्यायाम् कार्ययोः कार्यासु स. शुक्लतमे शुक्लतमयोः शुक्लतमेषु सं. हे कार्ये! हे कार्ये! हे कार्याः सं. हे शुक्लतम! हे शुक्लतमौ! हे शुक्लतमाः! (83) 'तम (तमप्)' प्रत्ययान्त - नपुं. (84) 'तम (तमप्)' प्रत्ययान्त -स्त्रीलिङ्ग 'शुक्लतम' शब्द 'शुक्लतमा' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. शुक्लतमम् शुक्लतमे शुक्लतमानि प्र. शुक्लतमा शुक्लतमे शुक्लतमाः द्वि. शुक्लतमम् शुक्लतमे शुक्लतमानि द्वि. शुक्लतमाम् शुक्लतमे शुक्लतमाः तृ. शुक्लतमेन शुक्लतमाभ्याम् शुक्लतमैः तृ. शुक्लतमया शुक्लतमाभ्याम् शुक्लतमाभिः च. शुक्लतमाय शुक्लतमाभ्याम् शुक्लतमेभ्यः च. शुक्लतमायै शुक्लतमाभ्याम् शुक्लतमाभ्यः पं. शुक्लतमात् शुक्लतमाभ्याम् शुक्लतमेभ्यः / पं. शुक्लतमायाः शुक्लतमाभ्याम् शुक्लतमाभ्यः ष. शुक्लतमस्य शुक्लतमयोः शुक्लतमानाम् ष. शुक्लतमायाः शुक्लतमयोः शुक्लतमानाम् स. शुक्लतमे शुक्लतमयोः शुक्लतमेषु स. शुक्लतमायाम् शुक्लतमयोः शुक्लतमासु सं. हे शुक्लतम! हे शुक्लतमे! हे शुक्लतमानि! सं. हे शुक्लतमे! हे शुक्लतमे! हे शुक्लतमाः! 11331
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy