SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ शब्द रूपावली (17) व्यंजनान्त नपुं. - 'जगत्' शब्द (18) व्यंजनान्त स्त्रीलिङ्ग - 'युध्' शब्द वि. एकवचन द्विवचन बहुवचन वि. एकवचन द्विवचन बहुवचन प्रा. जगत्,द् जगती जगन्ति प्र. युत्, द युधौ युधः द्वि. जगत्,द् जगती जगन्ति द्वि. युधम् युधौ युधः तृ. जगता जगद्भ्याम् जगद्भिः युद्भ्याम् युद्भिः च. जगते जगद्भ्याम् जगद्भ्यः च. युधे युद्भ्याम् युद्भ्यः पं. जगतः जगद्भ्याम् जगद्भ्यः युद्भ्याम् युद्भ्यः प. जगतः जगतोः जगताम् ष. युधः युधोः युधाम् स. जगति जगतोः जगत्सु स. युधि युधोः युत्सु सं. हे जगत्,द!हे जगती! हे जगन्ति! सं. हे युत्,युद्!हे युधौ! हे युधः! (19) 'सर्व' सर्वनाम - पुंलिङ्ग (20) 'सर्व' सर्वनाम - नपुं. वे. एकवचन द्विवचन बहुवचन . सर्वः सर्वी सर्वे द्वे. सर्वम् सर्वी सर्वान् तृ. सर्वेण सर्वाभ्याम् सर्वैः च. सर्वस्मै सर्वाभ्याम् सर्वेभ्यः पं. सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः इ. सर्वस्य सर्वयोः सर्वेषाम् स. सर्वस्मिन् सर्वयोः सर्वेषु सं.. हे सर्व! हे सर्वो! हे सर्वे! वि. एकवचन द्विवचन बहुवचन प्र. सर्वम् सर्वे सर्वाणि द्वि. सर्वम् सर्वे सर्वाणि तृ. सर्वेण सर्वाभ्याम् सर्वैः च. सर्वस्मै सर्वाभ्याम् सर्वेभ्यः पं. सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः ष. सर्वस्य सर्वयोः सर्वेषाम् स. सर्वस्मिन् सर्वयोः सर्वेषु सं. हे सर्व! हे सर्वे! हे सर्वाणि! REEEEEEE , ....-- 1171
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy