SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कर्मणि कर्तरि धातु. 163 व. हसामि हसावः हससि हसथः हसति हसतः हसामः हसथ हसन्ति ! हस्ये / हस्यसे हस्यते हस्यावहे हस्येथे हस्येते हस्यामहे हस्यध्वे हस्यन्ते ह्य. अहसम् अहसः अहसत् अहसाव अहसतम् अहसताम् अहसाम अहसत अहसन् अहस्ये अहस्यावहि अहस्यामहि अहस्यथाः अहस्येथाम् अहस्यध्वम् अहस्यत अहस्येताम् अहस्यन्त वि. हसेयम हसेः हसेत् हसेव हसेतम् हसेताम् हसेम हसेत हसेयुः हस्येय हस्येवहि हस्येमहि हस्येथाः हस्येयाथाम् हस्येध्वम् हस्येत हस्येयाताम् हस्येरन् आ. हसानि हस हसत हसाव हसतम हसताम् हसाम हसत हसन्तु हस्यै हस्यावहै हस्यामहै हस्यस्व हस्येथाम् हस्यध्वम् हस्यताम् हस्येताम् हस्यन्ताम् -.-..-...... धातु. 164 . व. उत्तिष्ठामि उत्तिष्ठावः उत्तिष्ठामः | उत्स्थीये उत्स्थीयावहे उत्स्थीयामहे उत्तिष्ठसि उत्तिष्ठथः उत्तिष्ठथ उत्स्थीयसे उत्स्थीयेथे उत्स्थीयध्वे उत्तिष्ठति उत्तिष्ठतः उत्तिष्ठन्ति ! उत्स्थीयते उत्स्थीयेते उत्स्थीयन्ते ह्य. उदतिष्ठम् उदतिष्ठाव उदतिष्ठाम उदस्थीये उदस्थीयावहि उदस्थीयामहि उदतिष्ठः उदतिष्ठतम् उदतिष्ठत उदस्थीयथाः उदस्थीयेथाम् उदस्थीयध्वम् उदतिष्ठत् उदतिष्ठताम् उदतिष्ठन् / उदस्थीयत उदस्थीयेताम् उदस्थीयन्त वि. उत्तिष्ठेयम् उत्तिष्ठेव उत्तिष्ठेम उत्स्थीयेय उत्स्थीयेवहि उत्स्थीयेमहि उत्तिष्ठे: उत्तिष्ठेतम् उत्तिष्ठेत उत्स्थीयेथाःउत्स्थीयेयाथाम् उत्स्थीयेध्वम् उत्तिष्ठेत् उत्तिष्ठेताम् उत्तिष्ठेयुः / उत्स्थीयेत उत्स्थीयेयाताम् उत्स्थीयेरन् आ. उत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम / उत्स्थीयै उत्स्थीयावहै उत्स्थीयामहै उत्तिष्ठ उत्तिष्ठतम् उत्तिष्ठत उत्स्थीयस्व उत्स्थीयेथाम् उत्स्थीयध्वम् उत्तिष्ठतु उत्तिष्ठताम् उत्तिष्ठन्तु उत्स्थीयताम् उत्स्थीयेताम् उत्स्थीयन्ताम् | 112
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy