SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कर्तरि कर्मणि धातु. 176 व. श्लाघे श्लाघावहे श्लाघामहे ! श्लाघ्ये श्लाघ्यावहे श्लाघ्यामहे श्लाघसे श्लाघेथे श्लाघध्वे / श्लाघ्यसे श्लाघ्येथे श्लाघ्यध्वे श्लाघते श्लाघेते श्लाघन्ते / श्लाघ्यते श्लाघ्येते श्लाघ्यन्ते ह्य. अश्लाघे अश्लाघावहि अश्लाघामहि अश्लाघ्ये अश्लाघ्यावहि अश्लाघ्यामहि अश्लाघथाः अश्लाघेथाम् अश्लाघध्वम् अश्लाघ्यथाः अश्लाघ्येथाम् अश्लाघ्यध्वम् अश्लाघत अश्लाघेताम् अश्लाघन्त / अश्लाघ्यत अश्लाघ्येताम् अश्लाघ्यन्त वि. श्लाघेय श्लाघेवहि श्लाघेमहि श्लाघ्येय श्लाघ्येवहि श्लाघ्येमहि श्लाघेथाः श्लाघेयाथाम् श्लाघेध्वम् / श्लाघ्येथाः श्लाघ्येयाथाम् श्लाघ्येध्वम् श्लाघेत श्लाघेयाताम् श्लाघेरन् ! श्लाघ्येत श्लाघ्येयाताम् श्लाघ्येरन् III III III ITU IH I In li ili UIT 101 आ. श्लाघै श्लाघावहै श्लाघामहै श्लाध्यै श्लाघ्यावहै श्लाघ्यामहै श्लाघस्व श्लाघेथाम् श्लाघध्वम् / श्लाघ्यस्व श्लाघ्येथाम् श्लाघ्यध्वम् श्लाघताम् श्लाघेताम् श्लाघन्ताम् / श्लाघ्यताम् श्लाघ्येताम् श्लाघ्यन्ताम् 114 ijt | 114 11 ji ili धातु. 180 व. उद्वीक्षे उद्वीक्षावहे उद्वीक्षामहे | उतीक्ष्ये उद्वीक्ष्यावहे उद्वीक्ष्यामहे उतीक्षसे उद्वीक्षेथे उद्वीक्षध्वे / उद्वीक्ष्यसे उद्वीक्ष्येथे उद्वीक्ष्यध्वे उद्वीक्षते उद्वीक्षेते उद्वीक्षन्ते ! उद्वीक्ष्यते उद्वीक्ष्येते उद्वीक्ष्यन्ते ह्य. उद्व्यैक्षे उद्व्यैक्षावहि उरक्षामहि उद्व्यैक्ष्ये उद्यैश्यावहि उद्व्यैक्ष्यामहि उदव्यैक्षथाः उदव्यैक्षेथाम उदव्यैक्षध्वमा उदव्यैक्ष्यथाः उदव्यैक्ष्येथाम् उदव्यैक्ष्यध्वम् उद्व्यैक्षत उद्ध्यैक्षेताम् उद्व्यैक्षन्त उद्यैक्ष्यत उद्व्यैक्ष्येताम् उव्यैक्ष्यन्त it it 11 ili 01 वि. उद्वीक्षेय उद्वीक्षेवहि उतीक्षेमहि उद्वीक्ष्येय उद्वीक्ष्येवहि उद्वीक्ष्येमहि उद्वीक्षेथाः उद्वीक्षेयाथाम् उद्वीक्षेध्वम् ! उतीक्ष्येथाः उद्वीक्ष्येयाथाम् उद्वीक्ष्यध्वम् उद्वीक्षेत उतीक्षेयाताम् उद्वीक्षेरन् / उद्वीक्ष्येत उद्वीक्ष्येयाताम् उतीक्ष्येरन् WII UIT आ. उद्वी? उद्वीक्षावहै उद्वीक्षामहै ! उद्वीक्ष्यै उद्वीक्ष्यावहै उतीक्ष्यामहै उद्वीक्षस्व उद्वीक्षेथाम् उद्वीक्षध्वम् / उद्वीक्ष्यस्व उद्वीक्ष्येथाम् उतीक्ष्यध्वम् उतीक्षताम् उद्वीक्षेताम् उद्वीक्षन्ताम् ! उद्वीक्ष्यताम् उद्वीक्ष्येताम् उद्वीक्ष्यन्ताम् [105]
SR No.032788
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 01
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2004
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy