SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ हस्तिकुण्डी का इतिहास-६६ भो भो शाह खुशालचन्दतनयाः सद्धर्मधौरेयकाः, श्रीमन्तश्च जवेरचन्दधनिनः पञ्चापि रत्नोपमाः / बीजाग्रामनिवासिनो भविजना अन्येऽपि सामिकाः, वर्धन्तां धनधान्यपुत्रविभवै रेव दत्तं धनम् / / 13 // इदं रामकिशोरस्य पद्य नैव च शोभनम् / तथापि स्वमनस्तुष्ट्यै दत्तं वल्लभसूरये // 14 / / क्षुत्क्षामाय बुभुक्षवेऽल्पकमथो दानेन. यादृक् फलं, प्रोक्त ज्ञानधनैर्नपूर्ण धनिने त्यागेन किंचित्फलम् / तद्वच्चैकजिनालयस्य पततो वां कृता चोद्धृतिस्तेनानेकनवीकृतस्य शिवदं प्राप्तं फलं सर्वदा // 15 // कर्तु : कारयितुश्च शुभं भूयात् / / गोरक्षपुरनिवासिनः रामकिशोरस्येयं कृतिः
SR No.032786
Book TitleHastikundi Ka Itihas
Original Sutra AuthorN/A
AuthorSohanlal Patni
PublisherRatamahavir Tirth Samiti
Publication Year1983
Total Pages134
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy