________________ नैषधीयचरिते नरहरि और चाण्डू पण्डित 'हरमीतिगुप्तेः' पाठ दे रहे हैं। मल्लिक की व्याख्या है-'हरभीत्या गुत्तेः गुप्त्यर्थमित्यर्थः सम्बन्ध-सामान्ये षष्टी' / विद्याधर-'ईश्वरभयगोपनात्' / नरहरि-हरभीतेगुप्तिः रक्षणं तस्या हेतोः' / चाण्डू पण्डित--'हरात् या भीतिर्भयं तस्या गुप्तेः रक्षणात्' / जिनराज 'हरभीतिगुप्तः' पाठ देकर यों व्याख्या करते हैं-'हरात् या भीतिः तस्याः सकाशात् आत्मानं गोपायतीति हरभीतिगुप्तः सन्'। स्मराशुगीभूय विदर्भसुभ्रवक्षो यदक्षोभि खलु प्रसूनैः / स्रज सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय // 67 // अन्वयः-यत्र प्रसूनैः स्मराशुगीभूय विदर्भ-सुभ्र-वक्षः अक्षोभि यत्, तत् तेषु सूची-शिखाम् निखाय स्रजम् सृजन्त्या एकया अशांधि खलु / टीका-यत्र सभायाम् प्रसूनैः कुसुमैः स्मरस्य कामस्य आशुगाः बाणाः (10 तत्पु०) अनाशुगा आशुगा भूत्वेति आशुगीभूय कामबाणा भूत्वेत्यर्थः कामस्य कुसुमबाणत्वात् विदर्भाणाम् विदर्भाख्यजनपदस्य सुभ्रः सु = शोभने भ्रवौ यस्याः तथाभूतायाः ( प्रादि ब० बी० ) दमयन्त्याः वक्षः हृदयम् ( 10 तत्पु० ) अक्षोभि क्षोभितम् यत् यस्मात् तत् तस्मात् तेषु पुष्पेषु सूच्या: शिखाम् अग्रभागम् निखाय प्रवेश्य स्त्रजम् मालाम् सृजन्त्या रचयन्त्या गुम्फन्त्येत्यर्थः एकया सख्या अशोधि बैर-निर्यातनं कृतम् खलु / मालां गुम्फन्ती कापि सुन्दरी कुमुमानि सूच्या आच्छिद्य बाणरूपकुसुमकृतदमयन्तीपीडायाः प्रतिशोघं करोतीवेति भावः // 67 / / ___ व्याकरण-प्रसून:--प्र++ क्त, त को न / आशुगः आशु गच्छतीति आशु + गम् + डः / आशुगीभूय आशुग + च्वि, ईत्व, ल्यप् / अक्षोभिक्षुभ + लुङ् (कर्मवाच्य) सूचिः सूचयतीति /सूच + इन् / निखाय नि + Vखन् + ल्यप् / अशोध / शुध् + णिच् + लुङ् ( कर्मवाच्य ) / अनुवाद-जहाँ फूलों ने कामदेव के बाण बनकर विदर्भ-सुन्दरी (दमयन्ती) के हृदय को जो झकझोरा, इसी कारण मानो उन ( फूलों ) में सूई की नोक घुसेड़कर माला गूंथ रही एक ( सखी ) उनसे बदला ले बैठी / / 97 / / टिप्पणी-वैरी पर शस्त्र प्रहार करके बदला लिया ही जाता है / सखी ने सूई के रूप में बरछी शत्रु-भूत कुसुमों के पेट में घुसेड़ दी। दिल ठंडा हो गया। फूलों को सूई से पिरोना आम बात है, किन्तु कवि ने यहाँ वैर-निर्यातन की