SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 535 अनुवाद-"अच्छा है कि मैं कथावशेष-मात्र बन जाऊँ, आज जीती न रहूँ, नहीं तो तुम मेरे अनुराग को नहीं जानोगे। ओ भले स्वामी! प्राणों से भी अधिक ! प्यार ) ! तुम्हारे लिए प्राण न्यौछावर कर देने से तुम जानोगे कि तुम ही मेरे एकमात्र रहे" / / 149 // टिप्पणी-नारायण के अनुसार दमयन्ती नल को छिपा हुआ ताना भी कस रही है और वह यह कि सुनाथ तो सेवक को कोई काम देकर अपने प्रति उसके अनुराग की परीक्षा ले लेते हैं / तुम देखो तो सुनाथ ही नहीं, असुनाथ भी हो / प्राण न्योछावर किये विना अनुराग नहीं जानोगे। अच्छे सुनाथ निकले। विद्याधर के शब्दों में 'अत्रातिशयोक्तिरलंकारः' / शब्दालंकार वृत्त्यनुप्रास है // 150 // महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभूव्रतम् / प्रसूनबाणादपि मामरक्षतः क्षतं तदुच्चैरवकीर्णिनस्तव / / 150 // अन्वयः-महेन्द्र-हेतेः अपि भयात् रक्षणम् यत् अथि-साधारणम् अस्त्रभृद्प्रतम् (भवति), प्रसूनबाणात् अपि माम् अरक्षतः अवकीणिनः तव तत् उच्चैः क्षतम् / ____टीका-महेन्द्रस्य शक्रस्य हेतेः आयुधात वज्रादिति यावत् (प० तत्पु० ) मपि भयात् भीतेः रक्षणम् त्राणम् यत् अर्थिषु प्रार्थिषु शरणमागतेषु इति यावत् साधारणम् समानम् ( स० तत्पु० ) भवतीति शेषः स्त्री वा पुरुषो वा सम्बन्धी वा असम्बन्धी वेत्यादिकम् कमपि भेदभावम् न कृत्वा आचर्यमाणमित्यर्थः अस्त्राणि आयुधानि विभ्रति धारयन्तीति तथोक्तानाम् शूरवीराणां क्षत्रियाणाम् ( उपपद तत्पु० ) व्रतम् नियमः भवतीति शेषः, प्रसून पुष्पम् एव बाणः शरः (कमंधा०) तस्मात् कामस्य कौसुमबाणादित्यर्थः अपि माम् स्त्रियम् अरक्षतः अत्रायमाणस्य अवकोर्णिनः क्षतव्रतस्य ( 'अवकीर्णी क्षतवतः' इत्यमरः ) भग्न-व्रतस्येति यावत् तव ते तत् अपिसामान्यरक्षणव्रतम् उच्चैः अतितराम् यथा स्यात्तथा क्षतम् नष्टं जातमिति शेषः // 15 // व्याकरण-हेतिः हन्यतेऽनेनेति/हन् + क्तिन् ( करणे) एत्व निपातित / हेत, भयात् दोनों को 'भीत्रार्थानां भयहेतुः' (1 / 4 / 25 ) से अपादानत्व / अर्थी अर्थयते इति /अर्थ + इन् ( कर्तरि ) / बराम् यास्कानुसार 'आवियतेऽनेनेति'
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy