SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 346 नैषधीयचरिते लिङ्गय त्यर्थः स्वयि त्वाम् प्रति सन्दिशन्ति वाचिकं प्रेषयन्ति– (हे दमयन्ति / ) त्वम् स्मरः काम एव भिल्ल: शबरः ( कर्मधा० ) तस्य शल्यः बाणः मूर्छताम् मूर्छा प्राप्नुषताम् नः अस्माकम् मुदे हर्षाय विशल्या एतन्नाम्नी जीवन्तिकापरपया ओषधिः वल्ली लता (कमंधा० ) एषि भव / कामशरमूच्छितानामस्माकं कृते सञ्जीवन्योषधिकार्य कुविति भावः // 90 // व्याकरण-एकैकम् एकः एकः इति वीप्सा में द्वित्व, 'एक बहुव्रीहिवत्' ८।१।९से बहुव्रीहिवद्भाव में सुलोप और क्रियाविशेपणत्व / स्तनयोः उपपीड्य ति स्तन + उप + /पीड णमुल ( ‘सप्तम्यां चोपपीडरुधकर्षः' 3 / 448) / मुदे /मुद् + क्षिप् ( भावे ) च० / एधि /अस् + लोट् मध्य० पु० / अनुवाद–“यह एक-एक देवता पीन वक्षोजों को कसकर दबाके आलिंगन कर तुम्हें सन्देश भेज रहा है—“(हे दमयन्ती ! ) तुम कामदेव-रूपी भील के वाणों से मूर्छा खाते जा रहे हमारी प्रसन्नता हेतु विशल्या-संजीवनी बूटी की वेल बन जाओ" // 90 // टिप्पणी-कामदेव के प्रबल प्रहारों से हम मूछित होते जारहे हैं। ऐसी स्थिति में तुम ही हो जो हमारी मर्छा मिटा सकोगी अतः हमारा वरण करो। स्मर पर भिल्लत्वारोप में तथा 'त्वम्' पर ओषधिवल्लित्वारोप में परस्परनिरपेक्ष रूपकों की संसृष्टि है। यहाँ विशल्या साभिप्राय विशेष्य होने से परिकराङकुर है / शब्दालंकार शल्य, शल्यो में छेक अन्यत्र वृत्त्यनुप्रास है। त्वत्कान्तिमस्माभिरयं पिपासन्मनोरथाश्वासनयैकयैव / निजः कटाक्षः खलु विप्रलभ्य: कियन्ति यावद्भण वासराणि // 91 // अन्वयः-( हे दमयन्ति ! ) त्वत्कान्तिम् पिपासन् अयम् ( अस्माकम् ) निजः कटाक्ष: एकया मनोरथाश्वासनया एव कियन्ति वासराणि यावत् अस्माभिः विप्रलभ्यः खलु ( इति ) भण। टीका-( हे दमयन्ति ! ) तव ते कान्तिम सौन्दर्यम् पिपासन पातुमिच्छन् अयम् एष निजः अस्माकं स्वकीयः कटाक्षः अपाङ्गदृष्टिः नयनमित्यर्थः एकया केवलया मनोरथस्य अभिलाषस्य अभिलषितप्राप्तेरित्यर्थः आश्वसनया आश्वा. सनेन सांत्वनेनेति यावत् एव कियन्ति कति वासराणि दिनानि यावत् पर्यन्तम् अस्माभिः विप्र लभ्यः प्रतारणीयः खलु निश्चितम् इति भण पद / अस्माकं नयने
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy