SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 240 मैषधीयचरिते अन्वयः-यथा ते आकृतिः काचन, यथा वा दौवारिकान्धङ्करणी शक्तिः ( काचन ), ( यथा वा ) जितकाञ्चनीभिः रुचीभिः' रुच्यः च ( असि ), तथा ( त्वम् ) पीयूषभुजाम् सनाभिः असि / / ____टीका-यथा येन प्रकारेण ते तव आकृतिः आकारः काचन कापि विलक्षणा लोकातिशायिलावण्यपूर्णेति यावत् अस्ति, यथा वा दौवारिकाणाम् द्वारपालानाम् अन्धङ्करणी अन्धत्वापादिनी (10 तत्पु० ) शक्तिः सामर्थ्यम् काचन अस्ति, ( यथा वा ) जिता स्ववर्णेन पराभूता काञ्चनी हरिद्रा ( कर्मधा० ) ( 'निशाख्या काञ्चनी पीता हरिद्रा वरवणिनी' इत्यमरः ) याभिः तथाभूताभिः (ब० वी०) रुचीभिः दीप्तिभिः रच्य: अभिलषणीयः च असि, तथा तेन प्रकारेण त्वम् पीयूषम् अमृतम् भुञ्जते इति तथोक्तानाम् ( उपपद तत्पु० ) देवानामित्यर्थः ( 'समा अमृतान्धसः' इत्यमरः ) नाभिः मूलम्, साजात्यम् सगोत्रत्वमिति यावत् तेन सह वर्तमानः ( ब० वी० ) असि विद्यसे त्वं देवत्वजातीयोऽसीति भावः // 28 // व्याकरण-आकृति: आ + कृ + क्तिन् / दौवारिकः द्वारे नियुक्त इति द्वार + ठक् , ऐच आगम ( 'द्वारादीनां च' 7 / 3 / 4 ) अन्धङ्करणो अनन्धम् अन्धं करोतीति अन्ध + /कृ + ख्युन् ( अभूततद्भावे ) मुमागम + ङीप् / रुचीभिः रुच् + कि, विकल्प से दीर्घ / रुच्यः रुचिमहतीति रुचि + यत् ( सहार्थे ) / * भुजाम् भुज् + क्विप् ( कर्तरि ) प० / सनाभिः समानो नाभिः यस्य सः (ब० वी० समान को स)। अनुवाद-"जैसे तुम्हारी आकृति कुछ विलक्षण ( ही ) है, जैसे द्वारपालों को अन्धा बना देने वाली तुम्हारी शक्ति कुछ विलक्षण ( ही ) है तथा हल्दी को मात किये हुए कान्ति से जैसे तुम रुचिकर हो, वैसे तुम अमृतभोजियों ( दे ताओं) के सजातीय ( लगते ) हो" // 28 // टिप्पणी-नल में मानुषातीत बातें देखकर दमयन्ती उन्हें कोई दिव्य पुरुष समझ बैठती है / कारण बता देने से काव्यलिंग है / 'रुच्यो' 'रुची' तथा 'नीभि' 'नाभिः' में छेक, अन्यत्र वृत्त्यनुप्रास है / न मन्मथस्त्वं स हि नास्तिमतिर्न चाश्विनेयः स हि नाद्वितीयः। . चिह्नः किमन्यैरथवा तवेयं श्रोरेव ताभ्यामधिको विशेषः // 29 // अन्वयः-त्वम् मम्मथः न ( असि ), हि स नास्तिमूर्तिः ( अस्ति );
SR No.032785
Book TitleNaishadhiya Charitam 03
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1979
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy