________________ शष्टमः सर्गः 271 विफलतां गच्छन् भावपिधानयत्न: ( कर्मधा० ) भावस्य औत्सुक्यादेः यत् पिधानम् गोपनम् (10 तत्पु० ) तस्मिन् यत्नः प्रयासः ( स० तत्पु० ) यस्याः तथाभूता ( ब० वी० ) सा दमयन्ती सखीनां चये समूहे ( 10 तत्पु० ) साध्वसेन अन्तःपुरे परपुरुषप्रवेशात् जातेन भयेन बद्धा रुद्ध त्यर्थः (तृ० तत्पु० ) बाक वाणी ( कर्मधा० ) यस्य तथाभूते सति ( ब० वी० / नमन् नम्रीभवन् आननं मुखम् एव इन्दुः चन्द्रः ( कर्मधा० ) यस्याः सा ( ब० वी० ) / श्लथः मन्दः गद्गदः स्खलन् च तेन ( कर्मधा० ) स्वरेण ध्वनिना स्वयम् आत्मवा तम् आगन्तुकम् नलमित्यर्थः ऊचे जगाद / भयात् सखीषु सन्न-वाणीषु सतीषु दमयन्ती मुखं विनमय्य स्वयमेव नलमुवाचेति भावः / / 19 // व्याकरण --न्य भवद् व्यथं + चि, ईत्व/भू + शत / पिधानम् अपि + Vधा + ल्युट, विकल्प से अपि के अ का लोप / श्लथ श्लथतीति / श्लथ + अच ( कर्तरि ) / गद्गद गद् इति शब्दान् कृतिः, तेन गदतीति गद् + गद् + अच ( कर्तरि ) / ऊचे व + लिट् ( कतरि) को बच आदेश, उत्व / अनुवाद-तदनन्तर ( निज ) मनोभाव को छिपाने के प्रयत्न में असफल हुई वह ( दमयन्ती), डर के मारे सखियों की वाणी को ताला लग जाने पर, मुख-चन्द्र नीचे किये धीमे लड़खड़ाते स्वर से उन्हें कह बैठी // 19 // टिप्पणी-नल को देखते ही दमयन्ती अपने अनुराग और औत्सुक्य को दबा न सकी। उधर उसको सहेलियों को भीतर घुसा आया परपुरुष देख साँप जैसा सूघ गया। यह दमयन्ती ही हो जो साहस बटोर पूछ ही बैठी / विद्याधर के अनुसार यहाँ भावोदयालंकार है / 'भवद्भाद' में छेक, अन्यत्र वृत्त्यनुप्रास है / नत्वा शिरीरत्नरुचापि पाद्य संपाद्यमाचा विदातिथिभ्यः / प्रियाक्षराली रसधारयापि वैधी विधेया मधुपर्कतृप्तिः // 20 // अन्वयः --- आचारविदा नत्वा शिरोरत्नरुचा अपि अतिथिभ्यः पाद्यम् सम्पाद्यम्, वधी मधुपर्क-तप्तिः प्रियाक्षरालीरसधारया अपि विधेया। टोका----आचारम् शिष्टाचारम् वेत्ति जानातीति तथोक्तेन ( उपपद तत्पु० ) जनेन नत्वा पादयोः पतित्वा शिरसि मूनि यत् रत्नम् मणिः चूड़ामणिरिति यावत् ( स० तत्पु० ) त य रुचा दीप्त्या (प० तत्पु० ) अपि अतिथिभ्यः प्राघुणिकेभ्यः पाद्यम् पादार्थं जलम् सम्पाद्यम् देयम्, वैषी विधिसम्बन्धिनी