________________ द्वाविंशः सर्गः। 1506 दक्षिणस्या दिशो विगाहि नितरां व्यापकम् अन्तकस्य दिक्पतित्वादक्षिणदिक्स्थं तद्वाहनं महिष एव ध्वान्तायते कज्जलनीलोऽन्धकार इवाचरति / विवस्वान् सूर्यः यद्यमवाहनं दूराद्वीचय सहजाश्वमहिषरस्मरणाद्विभ्यतः सभयान् स्वानश्वान् गृहीत्वाऽपसृतः पलायित इव दक्षिणदिशि तिमिरं यममहिषवच्छोभत इत्यर्थः / 'अन्तक'पदेन तद्वाहनस्य दारुणत्वं सूचितम्, अत एव ततोऽप्यश्वानी भयं युक्तम् / ध्वान्ता. यते, 'उपमानादाचारे' 'कर्तुः क्यङ-' इति क्यङन्तात्तछ। 'सेतुराली स्त्रियां पुमान्' इत्यमरः // 27 // ( अब क्रमप्राप्त दक्षिण दिशाके अन्धकारका वर्णन करते हैं-) रामचन्द्र के पुलरूपी रोमावलिवाली ( दक्षिण ) दिशामें रहनेवाला यमवाहन ( भैंसा ) अन्धकारके समान आचरण कर रहा है, जिसे देखकर डरते हुए अपने ( सात ) घोड़ोंको लेकर सूर्य ( उस दक्षिण दिशा• से) मानो दूर चले गये हैं / [ 'अन्तक' ( सबका अन्त करने ( मारने ) वाला) पदसे उसके वाहन भैंसेका भी वैसा ही क्रूर होना सूचित होता है / स्वामाविक वैर होनेसे उक्तरूप भैंसे से घोड़ोंको डरना और उन्हें लेकर सूर्यका दूर हट जाना उचित ही है। भैंसेका रंग काला एवं स्वभाव क्रूर होने से उसे काले एवं भयानक रात्रि-सम्बन्धी अन्धकारके समान आचरण करनेको कहा गया है ] // 27 // प्रतीचीच्यापि तमो वर्णयति पकं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् / भिन्नस्य तस्यैव दृषन्निपातागोजानि जानामितमां तमांसि // 28 // पक्वमिति भानुबिम्बं प्रत्यगिरेः प्रतीच्या वर्तमानस्यास्ताचलस्य सानुनि. कालवशात्पक्वं महाकालस्यैन्द्रवारुण्याः फलमासीत् किल, अहं मन्य इत्यर्थः / तथा,-अहमतिपक्वत्वाद् वृन्तश्लथवादुच्चतरप्रदेशादधस्ताद् दृषदि शिलायां निपातात्तदभिघाताद्धेतोर्मिनस्य विदीर्णस्य तस्य भानुबिम्बरूपस्य महाकालफलस्य कृष्णत. मानिबीजान्येव तमांसीति जानामितमां नितरां मन्ये / पर्वतादिकठिनभूसमुद्भवं जम्बीरवर्तुलं पक्वं सदतिरक्तं कृष्णबीजं महाकालफलं ग्रहोपसर्गनिवारणार्थं गृहद्वारे वृद्धबध्यते / अस्तमयसमयसंबन्धात्परिणतकालं रक्तं महतः कालस्य फलभूतं च भानुबिम्बं महाकालफलमिव, तमांसि च विदीर्णस्य तस्य कृष्णतमानि बीजानीव प्रसरन्तीत्यर्थः / अन्यदिगपेक्षया प्रतीच्यां सायंसमये सूर्यसंध्यासंबन्धिनः प्रकाश. स्यासन्नरवादल्पान्धकारसूचनार्थ तमसा बीजत्वेन निरूपणम् // 28 // (अब क्रमागत पश्चिम दिशाके अन्धकारका वर्णन करते हैं-) पश्चिम दिशामें स्थित पर्वत अर्थात् अस्ताचलके शिखरपर सूर्यबिम्वरूप ( कालवश ) पका हुआ 'किम्पाक' नामक फल था, ऐसा मैं मानता हूं और इन अन्धकारोंको ( ऊँचेसे ) पत्थरपर गिरनेसे ( पकनेके कारण शीघ्र ) फूटे हुए उसी फलके कृष्णवर्ण बीजरूप मैं सम्यक् प्रकारसे मानता हूं।