SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 1242 नैषधमहाकाव्यम्। अतात्त्विक विवर्तित वेदशाखाओंके सुप्तिकादिरूप पद-समूह ही सूर्य किरणरूप होकर प्रतिध्वनित हो रहे हैं / सूर्योदय हो गया, वेदपाठी वेदाध्यन करने लगे, अत एव निद्रा त्यागकर जागिये] // 10 // नयति भगवानम्भोजस्यानिबन्धनबान्धवः किमपि मघवत्प्रासादस्य प्रघाणमुपन्नताम् / अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डली. लगनफलदश्रान्तस्वणोचलभ्रमविभ्रमः / / 11 / / नयतीति / अम्भोजस्य पद्मस्य, अनिबन्धनबान्धवः निर्व्याजबन्धुः, भगवान् माहात्म्यवान् , सूर्यः इति शेषः / अपसरन्ति अपंगच्छन्ति, पलायमानानीत्यथः। अरीणि विरोधीनि, ध्वान्तानि अन्धकाराः यस्यां तादृश्याम , प्रत्यग्वियरपथमण्डल्यां पश्चिमाकाशमार्गदेशे, लगनात् किरणसम्पर्कण संयोगात् , तथाविधभावेन ध्वान्त. ध्वंसनादित्यर्थः / फलन सफलीभवन् , अश्रान्तस्वर्णाचलभ्रमः निरन्तरमेरुप्रदक्षि. णीकरणमेव, विभ्रमः विलासः यस्य सः तादृशः सन् , किमपि कस्यापि हेतोः, मध. वत्प्रासादस्य इन्द्रसोधस्य' वैजयन्तस्य, प्रघाणम् अलिन्दम् / 'प्रघाणप्रघणालिन्दा बहिरिद्रकोष्ठके' इत्यमरः / 'मगारैकदेशे प्रधणः प्रघाणश्च' इति निपातः। उपध्न. ताम् अन्तिकाश्रयताम्, 'स्यादुपध्नोऽन्तिकाश्रये' इत्यमरः / नयति प्रापयति, प्रघाणसमीपमाश्रितवानित्यर्थः / यथा स्वर्णादिपूर्णकोषागारपरिरक्षणाय नियुक्तः कश्चित् रक्षिसैन्यः तदागारं परितः पुनः पुनः परिक्रमणं कुर्वन् तत्रैव गुप्तभावेनावस्थितं शत्रुपक्षीयं कमप्यनुसरन् तत्कोषागारप्राचीरावलम्बनेनावस्थाय तं दूरीकृत्य सफल. प्रदक्षिणः सन् श्रान्तिपरिहाराय अलिन्दं प्रविशति तद्वदिति भावः / सूर्यः शत्रुमिव अन्धकारं निरस्य क्षणादुदयाद्रिमाश्रितः इति निष्कर्षः // 11 // कमलके निष्कारण बन्धु.तथा भागते (नष्ट होते) हुए शत्रुरूप अन्धकारके पश्चिम दिशा-सम्बन्धी आकाशमार्गमे संसर्ग ( पाठा०-अस्तगत-नष्ट ) होनेसे निरन्तर सुरु पर्वतके चारों ओर घूमनेवाले भगवान् (सूर्य) इन्द्रप्रासादके अलिन्द ( पटडेहर ) का आश्रयकर रहे हैं अर्थात् पूर्वदिशामें उदय ले रहे हैं। [ जिस प्रकार स्वर्णादि धनराशिका रक्षक पहरेदार सर्वदा उसके चारों ओर चक्कर लगाता रहता है तथा उस धनराशिके एक भागमें छिपे हुए चोरका अनुसहण करता हुआ उसे मारकर श्रान्तिसे प्रवेशद्वारमागका आश्रय करता है, उसी प्रकार सुमेरुपर्वतरूप स्वर्णराशिका रक्षक अत एव उसकी चारो ओर घूमनेवाला सूर्य उस सुमेरुके पश्चिम भागमें पहुंचे हुए चोररूपी अन्धकारको भगाकर देवराज होनेसे देवों के आवासभूत सुमेरुपर्वतके मी स्वामी पूर्व दिक्पति इन्द्रके 'वैजयन्त' 1. '-लयन' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy