SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ऊनविंशः सर्गः। 1235 न्तमिति यावत् / सम्भोगार्थ गृह्णन्तमिति च, रुचीनिचयः प्रभासमूहः एव, 'कृदि. कारात-' इति ङीष / सिचयः वसनम् , आच्छादकत्वसाधादिति भावः / 'सिचयो वस्त्रवसनमंशुकम्' इति यादवः / तस्य अंशांशस्य किश्चित् किञ्चिद्भागस्य, वीप्सायां द्विरुक्तिः / भ्रंशक्रमेण उत्तरोत्तरं परित्यागेन, एकत्र-निशावसानात. अन्यत्र-नग्नीभवनाय इति भावः। निर्नास्ति अंशुः किरणो यस्य तादृशं निरंश निष्प्रभ / शैषिकः कप। निः नास्ति अंशुकं वस्त्रं यस्य तादृशं विवसनञ्च, अमुं पुरःस्थम् , तुहिनमहसं शीतकिरणं चन्द्रम् , कमपि पुरुषञ्च, पश्यन्ती अवलोकन यन्ती इव, प्रसादमिषात् प्राभातिकवेशद्यच्छलात् , कौतुकजनितप्रसन्नताब्याजाच, निजमुखं स्वीयपुरोभागम् आननश, स्मेरं सहासम् , धत्ते इव करोतीव / अत्र मिषशब्देन प्रसादरूपापह्नवेन पराङ्गनासङ्गतपुरुषदर्शनजन्मस्मितत्वोत्प्रेक्षणात् सापहवोत्प्रेक्षा // 3 // __ वरुणकी स्त्री अर्थात पश्चिम दिशाको प्राप्त करते हुए तथा प्रकाशसमूहरूपी वस्त्रके एकएक अंशके क्रमशः हटने ( नष्ट होने ) से किरणरहित (पक्षा-वस्त्ररहित) चन्द्रमा ( शीतस्पर्श-नायक ) को देखती हुई यह इन्द्रकी पटरानी (पूर्व दिशा ) प्रसन्नता (स्वच्छता पक्षा०-हर्ष ) के व्याजसे अपने मुखको स्मितयुक्त कर रही है / [ जिस प्रकार कोई नायक पहले किसी नायिकाका साथ करने से उन्नतिको प्राप्त करके बादमें दूसरी नायिकाका साथ करने पर निष्प्रभ होता है तो उसे देखकर प्रथमा नायिका उसके दुष्कृत्यपर ईर्ष्यावश प्रसन्न होती हुई मुस्कुराती है, उसी प्रकार पहले सायङ्कालमें चन्द्रमा पूर्वदिशाका साथ करके उन्नतिको प्राप्त करनेके बाद प्रातःकालमें पश्चिम दिशाका साथ करनेपर प्रभारहित हो रहा है तो प्रथमसङ्गिनी पूर्वदिशा उक्तरूप चन्द्रमाको देखकर प्रसन्नचित्त होकर मानो मुस्कुरा रही है / प्रातःकालमें पश्चिम दिशामें जाकर चन्द्रमाका निष्प्रभ होनेसे तथा पूर्वदिशाको अरुणोदय होनेसे लालिमायुक्त एवं स्वच्छ होनेसे उक्त उत्प्रेक्षा कविने की है ] // 3 // अमहतितरास्ताहक तारा न लोचनगोचरास्तरणिकिरणा द्यामञ्चन्ति क्रमादपरस्पराः। कथयति परिश्रान्ति रात्रीतमः सह युध्वनाम् अयमपि दरिद्राणप्राणस्तमीदयितस्त्विषाम् / / 4 // अमहतीति / अतिशयेन महत्यः महतितराः 'घरूपकल्प-' इत्यादिना ज्यो हस्वः, अनेन हस्वविधानेन परत्वात् 'तसिलादिषु' इति प्राप्तवद्भावप्र. तिषेषः, ततो नसमासः / अमहतितराः सूक्ष्माः, ताराः अरुन्धत्यादयः तार• काः, तारक पूर्ववत् , रात्री इवेत्यर्थः / लोचनस्य, नयनस्य, गोचराः विषयाः, न, भवन्तीति शेषः / उत्तरोत्तरं सूर्यतेजोवर्द्धनादिति भावः। परे परे न भवन्ती. ति अपरस्पराः, सततक्रियाः, सततम् अविच्छेदेन प्रवृत्ता इति यावन् ,
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy