SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ 1211 अष्टादशः सर्गः। उपायः, स्वेन आत्मना सह,प्रियां दमयन्तीम् , रतरहसः सुरतरहस्यस्य, समापनायां समाप्तिकाले, यःशर्मसारः च्युतिसुखोत्कर्षः, तत्र समसंविभागिनी समानसुखभागिनीम् , निर्ममे चक्रे युगपदेवोभयो/जनिःसरणात् समानसुखभागित्वमिति भावः। एतेन तयोर्विप्रलम्भवत् सम्भोगस्यापि समानशक्तित्वमुक्तं भवतीत्यनुसन्धेयम्॥११॥ फिर नलने स्खलन-सुख-प्राप्तिके विषय में ( दमयन्तीके ) दोनों काँख, स्तन पथा नामिमें चुम्बनोंसे अपने साथ सुरतरहस्यकी समाप्तिमें स्खलनसुखाधिक्यके समान भागवाली उस दमयन्तीको बनाया [ दोनों के एक समयमें ही स्खलन होनेसे नलने दमयन्तीको भी अपने समान ही स्खलनसुखको प्राप्त कराया। इससे विप्रलम्भके समान दोनोंमें सम्भोग-सुखका भी समानशक्ति होना सूचित होता है ] / / 111 // विश्लथैरवयवैनिमीलया लोमभिर्दुतमितैर्विनिद्रताम् | सचितं श्वसितसीत्कृतैश्च तौ भावमक्रमजमध्यगच्छताम // 112 // विश्लथैरिति / तौ भैमीनलौ, विश्लथैः शिथिलप्रायैः अवयवैः हस्तपादाद्यङ्गः, निमीलया उत्कटसुखानुभवजनितनेत्रनिमीलनेन / भिदादित्वाद। द्रुतं हठात् , विनिद्रताम् उद्भेदम् , इतैः प्राप्तः, कण्टकितैरित्यर्थः। लोमभिः रोमभिः, रोमाञ्चो. द्गमैरित्यर्थः / तथा श्वसितानि श्रमजनितद्रुतनिःश्वासाः, सीस्कृतानि सीत्काराश्च तैः सूचितं ज्ञापितम् , 'लस्तता वपुषि मीलनं शोर्मूछना च रतिलाभलक्षणम् / श्लेष. यत् स्वजघनं घनं मुहुः सीत्कृतानि गलगर्जितानि च // ' इत्युक्तत्वादिति भावः / अक्रमात् पौर्वापयं विहाय, जायते इति अक्रमजं युगपज्जातम् , भावं पातसुखम् , अध्यगच्छतां प्राप्तवन्तौ, ज्ञातवन्तौ वा। एवञ्च उभयोः समरागिता सम्भवति, अन्यथा पूर्वच्युतस्य उत्तरच्याविनि वैराग्येण तद्भङ्गप्रसङ्गः इति भावः // 12 // ___ उन दोनों ( दमयन्ती तथा नल ) ने शिथिल (हाथ-पैर आदि) अङ्गोंसे (श्रम या अधिक सुखसे उत्पन्न ) नेत्र-निमीलनसे, तत्काल हुए रोमाञ्चोंसे- शीघ्रगति श्वासवायुसे और सीत्कारसे सूचित बीज-स्खलनको एक साथ प्राप्त किया अर्थात् दोनोंका एक साथ स्खलन हुआ॥ 112 // आस्त भावमधिगच्छतोस्तयोः सम्मदेसु करजप्रसंर्पणा / फाणितेषु मरिचावचूर्णना सा स्फुट कटुरपि स्पृहावहा / / 113 // . आस्तेति / भावं च्युतिसुखम्, अधिगच्छतोः प्राप्नुवतोः, तयोः दम्पत्योः, करज. प्रसर्पणा पुनरपि मिथो नखक्षतकरणम् , सम्मदेषु आनन्दलाभेषु, आस्त स्थिता, अन्तर्भूता इत्यर्थः / ननु नखक्षतं वेदनाजनकमपि कथमानन्देषु अन्तर्भूतमित्या. शङ्कयाह-सा नखक्षतक्रिया, कटुः तीक्ष्णा अपि कटुरसा अपि च / 'रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः' इत्यमरः / फाणितेषु खण्डविकारेषु / 'मत्स्यण्डी फाणितं 1. 'क्षतार्पणा-' इति पाठान्तरम् / 76 नै० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy