SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः सोऽयमित्थमथ 'भीम नन्दिनी दारसारमधिगम्य नैषधः / तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत् / / 1 // . सोऽयमिति / अथ इति वाक्यारम्भे अध्यायारम्भे वा, सः प्रसिद्धः, अयं नैषधः नलः, इत्थम् एवम्, पूर्ववर्णित प्रकारेगेत्यर्थः / दारमारं दारेषु स्त्रीषु, सारं वरम् , श्रेष्ठमित्यर्थः / स्त्रोरत्नमिति यावत् / 'सारो बले स्थिरांशे च न्याये .सारं वरे तथा' इति शाश्वनः / भीम नन्दिनीं भैमोम् / नन्द्यादित्वात् ल्युट्पत्ययः / अधिगम्य प्राप्य, तृतीयपुरुषार्थवारिधेः कामसागरस्य, पारलम्भने परतोरप्राप्तौ, नरी नावम् , तरणी. स्वरूपामित्यर्थः। तां दमयन्तीम् , अरीरमत् रमयामास, रमे 9 चङ / अस्मिन् सर्गे रथोद्धतावृत्तम् -रो नराविह रथोद्धता लगौ' इति लक्ष णात् // 1 // ( उक्त शरीरमौन्दर्य-प्रमातिशयादिसे ) प्रसिद्ध वह नल इस प्रकार ( देवेन्द्रादिके समक्ष ) स्त्रीरत्न भीमकुमारी ( दमयन्तो ) को पाकर कामसमुद्रके पार जाने में नौकारूपिणी उस ( दमयन्नी ) को रमण कराने लगे। [विना नौकाके ममुदका पार जाना जिस प्रकार असम्भवहै, शरीर सौन्दर्यादि उत्कृष्ट गुणवाली दमयन्तोके विना नलका कामसमुद्र के पार जाना ( परम सुख पद कामसेवन करना ) असम्भव है / इससे दमयन्तोके शरीर सौन्दर्यादिका सर्वोत्कृष्ट होना सूचित होता है ] // 1 // आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः / आहता हि विषयैकतानता ज्ञानधोतमनसं न लिम्पति // 2 // आत्मेति / आत्मवित् आत्मज्ञानी, जीव ब्रह्माभेदबुद्धिशाली इति यावत् / सः नलः, तया भैम्या सह, दिवानिशम् अहोरात्रम् , द्वन्द्वकवद्भावः। अत्यन्तसंयोगे द्वितीया। भोगभाक् अपि विषयसुखमनुभवन् अपात्यर्थः, 'भजो वि.' पापम् इन्द्रि यानिग्रह जनितप्रत्यवायम् , न आप न लेभे / ननु 'अनिग्रहाच्वेन्द्रियाणां नरः पतनमृच्छति' इति निषेधात् कथं दिवानिशं विषय लोलुपस्य न पापमत आहआहृतेति / हि तथाहि, आहृता कृत्रिमा, विषयेषु शब्दादिषु, एकतानता एकाग्रता, "एकतानाऽनन्यवृत्तिरेकाकायनावपि' इत्यमरः / ज्ञानेन तत्वबुद्ध्या, धातमनसं निमलान्तःकरणम् , जनमिति शेषः / न लिम्पति न स्पृशति, न पातयति इत्यर्थः। 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा' इति भगवचनादिति भावः / सामान्येन विशेषसमर्थनरूवोऽर्थान्तरन्यासः // 2 // __ आत्मशाना ( जोवात्मा तथा परमात्मामें अभेद बुद्धि रखनेवाले ) वे (नल ) उस - 1. अत्र-नन्दनाम्' इति पाठो 'जोवातु-सुखावबोधा' सम्मतः इति म. म... शिवदत्तशर्माणः। 2. 'पारतारणतरी-' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy