SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 651 षोडशः सर्गः। यथावदिति / अथ वरालिङ्गनानन्तरं, बहुवाहिनीश्वरः बहुसेनाधीश्वरः, महीभृतां राज्ञां, पतिः राजराजः, सः भीमः, पुरुषोत्तमाय पुरुषश्रेष्ठाय, शिवाय भद्रमूर्तये, सर्वविदे सर्वज्ञाय, अस्मै नलाय, साधुलचमी समीचीनशोभा, शिवां भद्मूर्ति, स्वस्य नन्दिनीं दुहितरं, तां दमयन्ती, यथावत् यथार्ह, विधिवत् इत्यर्थः / तदहम्' इति वति प्रत्ययः / ददे दत्तवान् / अन्यत्र-बहुवाहिनीश्वरः बहुनदीपतिः, स ससद्धः, पुरुषोत्तमाय विष्णवे, लक्ष्मी यथावत् ददे ददौ, तत् साधु / तथा महीभृतां पर्वतानां पतिः हिमवान्, स्वस्य नन्दिनीं शिवां / गौरी, सर्वविदे शिवाय शम्भवे / 'शिवं भद्रं शिव शम्भः शिवा गौरी शिवाऽभया' इति सर्वत्र शाश्वतः / ददौ, तच्च साधु / विशेषणविशेष्ययोरपि श्लिष्टस्वादभिधायाः प्रकृतार्थबोधनेनोपक्षीणत्वात् वाच्यार्थानप. पत्यभावेन लक्षणाया असम्भवाच्च व्यञ्जनया अर्थान्तरप्रतीतेः ध्वनिरेवौपम्यपर्यः वसायी' // 12 // बहुत सेनाओं के स्वामी तथा राजाओं के पति ( राज-राज भीम ) ने सुन्दर शोभावाली, मङ्गलरूपिणी अपनी कन्या ( दमयन्ती ) को पुरुषश्रेष्ठ, (पुण्यश्लोक होनेसे ) मङ्गलस्वरूप, सत्र ( कला, विद्या आदि ) के ज्ञाता इस (नल ) के लिए विधिपूर्वक दे दिया ( पक्षा०बहुत नदियों के पति ( समुद्र ) ने अपनी कन्या लक्ष्मीको पुरुषोत्तम ( विष्णु ) के लिए विधिपूर्वक दे दिया यह ठीक हुआ तथा पर्वतोंके स्वामी (हिमालय ) ने अपनी कन्या पार्वतीको सर्वज्ञ शिवजी के लिये विधिपूर्वक दे दिया, यह भी ठीक हुआ। अथवा-मैनाक आदि पर्वतों के रक्षक समुद्रने शिव ( मङ्गल ) स्वरूप विष्णुके लिये अपनी पुत्री लक्ष्मीको विधिपूर्वक दे दिया, यह ठीक हुआ तथा बहुत नदियोंसे युक्त हिमालयने पुरुषोत्तम रूप शिवजीके लिए अपनी कन्या पार्वतीको विधिपूर्वक दे दिया यह भी ठीक हुआ)। [ प्रकृतमें नलको विष्णु तथा शिक्षके समान, दमयन्तीको लक्ष्मी तथा पार्वतीके समान और राजा भीमको समुद्र तथा हिमालय पर्वतके समान माना गया है ] // 12 // असिस्वदद्यन्मधुपर्कमर्पितं स तद्वयधात्तर्कमुदर्कदर्शिनाम् / यदेषपास्यन्मधु भीमजाऽधरं मिषेण पुण्याहविधिं तदाऽकरोत् / / 13 / / - असिस्वददिति / सः नलः, अर्पितं भीमेन दत्तं, मधुपक कांस्यपात्रस्थं दधिमधु. वृतात्मकं त्रिमधुरम्, असिस्वदत् स्वादितवान्, स्वादेणौँ चङयुपधाहस्वः / इति यत् , तत् मधुपर्कस्वादनम्, उदर्कदर्शिनां विवाहोत्तरभाविफलाभिज्ञानाम् / 'उदर्कः 1. अत्र 'अर्थान्तरं प्रति विशेषणविशेष्ययोरपि श्लिष्टत्वादभिधायाः प्रकृतार्थोपक्षीणत्वात् वाच्चानुत्पत्यभावलक्षणाच्च ध्वनिरेवौपम्यपर्यवसायी' इति जीवातुः, इति म०म० शिवदत्तशर्माणः। २.'-दर्शिने' इति पाठान्तरम् / 3. अत्र 'उददर्शिनामागामिफलज्ञान(ना)म्' इति जीवातुः, इति म०म० शिवदत्तशर्माणः /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy