SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः। 871 धूमेति / ततः इन्द्रवाक्यानन्तरं, धूमावलिरेव श्मश्रुणि यस्य तत् , मखास्वाद. विदां यज्ञरसज्ञानां, मुखं मुखभूतः, सुपर्वा देवः अग्निः, 'अग्निमुखा वै देवाः' इति श्रुतेः; तं नलम् , ऊचे; तदेवाह-हे नल ! त्वदीयः अभ्युदयः वृद्धिः; मदीक्षामयी मदृष्टिरेव कामधेनुः तस्याः कामं पयायतां क्षीरायतां, मस्कटाक्षमात्रेण ते सर्वार्थः सिद्धिर्भविष्यतीति भावः / 'कत्त क्यङ्सलोपश्च' इति पयःशब्दादाचारार्थे क्यङ्प्रत्ययो वैभाषिकः सलोपश्च, 'ओजसोऽप्सरसो नित्यमितरेषां विभाषया' इति वचनात् // 73 // इस ( इन्द्रके वर देने ) के बाद धूम-समूहरूपी दाढ़ीवाले तथा यज्ञ ( हविष्य ) के स्वादश अर्थात् देवों के मुखरूप देव ( अग्नि ) उस ( नल ) से बोले-तुम्हारी समृद्धि मेरी दृष्टिरूपिणी कामधेनुके दुग्धके समान आचरण करे अर्थात् जिस प्रकार कामधेनु का दुग्ध अनन्त एवं सर्वार्थसाधक है उसी प्रकार तुम्हारी समृद्धि भी अनन्त एवं सर्वार्थसा. धिका होवे / / 73 // या दाहपाकौपयिकी तनुर्मे भूयात्त्वदिच्छावशवर्तिनी सा | तया पराभूनतनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि / / 74 / / येति / दाहः भस्मीकरणं, पाकः तण्डुलविक्लेदनादि तयोः औपयिकी उपायभूता, 'विनयादिभ्यष्ठक्' इति स्वार्थे ठकि ङीप उपायात् हस्वत्वञ्च या मे तनुः सा त्वदि. च्छाया वशवर्तिनी भूयात् / किञ्च, त्वं तस्याः तनोः, प्रभुः स्वामी, नियामकः सन् इति यावत् , तया शिवनेत्रस्थया तन्वा, पराभूततनोः दग्धाङ्गात् , हरभ्रष्टान्यतममूर्त्तित्वात् अस्येति भावः, अनङ्गात् अधिकः एधि भव, न केवलं रूपादेवानङ्गा. दधिकः, किन्तु तज्जेतुरग्नेरपि नियामकत्वेन अधिको भव इति भावः। अस्तेर्लोटि सिपि हेर्धिः 'ध्वसोरेद्धौ' इत्यादिना एवम् // 74 // (काष्ठादिको ) जलाने तथा ( चावल-दाल आदिको ) पकानेका साधनभूत जो मेरा शरीर अर्थात् पाका न है, वह तुम्हारे वशीभूत होवे और उस ( पाकाग्नि ) के स्वामी तुम (शिवनेत्रसम्बन्धी) उस अग्निसे जले हुए शरीरवाले कामदेवसे अधिक ( श्रेष्ठ या सुन्दर ) होवो / [ जहाँ अग्नि नहीं हो, वहां भी तुम्हारी इच्छामात्रसे अग्नि उत्पन्न हो जाय तथा पहलेसे ही तुम कामाधिक सुन्दर थे, किन्तु अब कामदेवके विजयी उस अग्निको भी वशीभूत करनेसे अब उस कामदेवसे और भी अधिक श्रेष्ठ होवो ] // 74 // अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि | तद्भप ! विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम् // 75 // अस्त्विति / किञ्च, हे भूप! त्वया साधितं पक्वम् , अन्नं शाल्यादि, मीनरसः मत्स्यादीनां रसः, मीनेति मांसोपलक्षणं, तौ आदिः यस्य, आदिशब्दात् सूपशाका. 1. 'चित्तम्' इति पाठान्तरम्।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy