________________ 818 नैषधमहाकाव्यम् / घिनुण प्रत्ययः, असौ नैषधो नल एव, कायव्यहं, देहसमूहं विधाय सम्पाद्य, मयि परिहासं नर्मव्यवहारं, तनोति किम् ? विस्तारयति किम् ? एतदेव सम्भवतीति भावः / कुतोऽस्य कायव्यहरचनासम्भवः ? इत्यत आह-विज्ञानं शिल्पकलापरिज्ञानं, 'विज्ञानं शिल्पशास्त्रयोः' इत्यमरः, तदेव वैभवं बिभर्तीति तस्य शिल्पसमृद्धि. मतः, तस्य नलस्य, तुरगाशयवेदिता अश्वहृदयवेदित्वमिव, सा विद्या बहुरूपकल्पना विद्या, न विद्यते किमु ? न सम्भवति किम् ? अपि तु सम्भवत्येव / / 42 // अथवा विलासशील यह नल ही शरीर-समूह बनाकर मेरे साथ परिहास कर रहा है ? ( पाठा०-.... परिहास नहीं कर रहा है क्या ? अर्थात् परिहास ही कर रहा है ) / विज्ञानके वैभववाले ( पाठा०-विज्ञान-वैभव के स्थानभूत ) उस ( नल ) की घोड़ेके हृद्गत भावकी जानकारीके समान वह विद्या (शरीर-समूह धारण करनेकी कला ) नहीं है क्या ? अर्थात् जिस प्रकार विज्ञानराशि नलको घोड़ेके हृद्गत भावको जाननेकी विद्या प्राप्त है उसी प्रकार शरीर-समूह धारण करनेकी विद्या अवश्यमेव प्राप्त है // 42 // एको नलः किमयमन्यतमः किमैलः ? कामोऽपरः किमु ? किमु द्वयमाश्विनेयौ ? / किंरूपधेयभरसीमतया समेष तेष्वेव नेह नलमोहमहं वहे वा ? / / 43 / / एक इति / वा अथवा, इह पञ्चके, अयमेको नलः किम् ? अन्यतमोऽपरः, ऐलः पुरूरवाः किम् ? अपरः कामः किमु ? द्वयम् अपरौ द्वौ, आश्विनेयौ दस्रौ किमु ? अत एव रूपमेव रूपधेयं सौन्दर्य, 'नामरूपभागेभ्यो धेयो वक्तव्यः' इति स्वार्थ धेय-प्रत्ययः' तद्भरस्य तत्सम्पदः, सीमतया अवधित्वेन, समेषु लोकोत्तरसौन्दर्यसा. म्येन अगृहीतविशेषेषु इत्यर्थः, तेष्वेव सम्प्रत्युक्तेषु नलादिषु पञ्चसु एव, अहं नलमोहं किं कथं, न वहे ? सदृशेषु सादृश्यात् भ्रान्तियुक्त वेति भावः / / 43 // अथवा इन ( पांचों ) में यह एक नल है क्या ? यह दूसरा पुरूरवा है क्या ?, यह तीसरा कामदेव है क्या ? तथा ये दो अश्विनीकुमार हैं क्या ? ( और ) सौन्दर्यातिशयकी सीमा होनेसे समान उनलोगों ( नल, पुरूरवा. कामदेव तथा अश्विनीकुमारों ) में मैं नलका भ्रम कर रही हूं / [ अतिशय सुन्दर नलादि पाँचोंके तुल्यरूप होनेसे दमयन्तीका भ्रम होना ठीक ही है ] / / 43 // . पूर्व मया विरहनिःसहयाऽपि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः / भूयः किमागतवती मम सा दशेयं पश्यामि यद्विलसितेन नलानलीकान् ?|| पूर्वमिति / पूर्वमपि स्वयंवरकालात् प्रागपि, नि: न, सहते इति निःसहा पचायच , विरहस्य निःसहा असहना तया विरहकातरया, मया सोऽयं प्रियो निष