SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ 672 नैषधमहाकाव्यम् / जिस ( जम्बूद्वीप ) के मुकुटरत्नरूप अर्थात् मुकुटस्थरत्नके समान तुम उत्पन्न हुई हो, वह ( प्रसिद्ध ) यह जम्बूद्वीप तुम्हारे लिये एकत्रित युवकोंसे शङ्करजीके भयसे कम्पनयुक्त तथा झूलेके समान चञ्चल बाहुके द्वारा टूटकर आकाशसे गिरे हुए कामदेवलोकके समान शोभता है। [द्वीप में रत्नका उत्पन्न होना, कामदेवलोकका शङ्कर जीके भयसे कम्पनशील होना तथा अन्तरालस्थ वस्तुका हाथमे हिलानेपर टूटकर गिरना उचित ही है। कामदेवके समान सुन्दर ये सभी युवक तुम्हारे लिए यहां स्वयंवर में आये हुए हैं ] // 83 // विम्वगवृतः परिजनैरयमन्तरीपैस्तेषामधीश इव राजति राजपुत्रि!। हेमाद्रिणा कनकदण्डमयातपत्रः कैलासरश्मिच यचामरचक्रचिह्नः // विश्वगिति / हे राजपुत्रि ! अन्तर्गताः आपः येषां तानि अन्तरीपाणि सिंहल. द्वीपादीनि, 'द्वीपोऽस्त्रियामन्तरीपम्' इत्यमरः। तेरेव परिजनैः विष्वक समन्तात् , वृतः, तथा हेमाद्रिणा मेरुणा, कनकमयदण्डम्, आतपत्रं कनकमयमेवातपत्रं यस्य सः, मेरोः शिरसि विशालत्वादन्यत्र तनुत्वाच्च एकस्यैव दण्डत्वेनातपत्रत्वेन च रूपणम्; तथा कैलासस्य रश्मिचय एव चामरचक्र चामरजालं, तदेव चिहं यस्य सः, अयं जम्बूद्वीपः, तेषाम् अन्तरीपाणां, सिंहलादिद्वीपान्तराणामित्यर्थः, अधीश इव राजतीत्युत्प्रेक्षा; सुमेरुर्गिरिस्तस्य आतपत्रं, कैलासपर्वतस्तु चामरचयरूपं राजचिह्नम् , अतो जम्बूद्वीपः नृपतिचिह्ववत्वात् राजा एव सिंहलद्वीपादयस्तु तस्य चतुर्दिक्षु परिवृता भृत्या इव तिष्ठन्ति इति भावः / / 84 // ह राजकुमारी ( दमयन्ति )! अन्तरांप ( शाक-प्लक्षादिद्वीप ) रूप परिजनोंसे चारों ओर से घिरा हुआ, सुमेरु पर्वतसे कनकदण्डरूप छत्रवाला तथा कैलासके किरण- समूहरूप चामरों के समूह के चिह्नवाला यह जम्बूद्वोप उन ( शाक-प्लक्षादि द्वीपों ) के राजाके समान शोभता है। [ राजा जैसे छत्र तथा चामर से युक्त तथा परिजनोंसे घिरा रहता है, वैसे हो मध्यवर्ती यह जम्बूद्वीप भी सब द्वीपों से घिरा हुआ, सुमेरुरूपी कनकदण्डरूप छत्र तथा कैलासके किरण-समूहरूप चामरके चिह्नसे युक्त होने से सब द्वीपोंका स्वामी-जैसा शोभा पाता है ] // 84 // एतत्तरुस्तरुणि ! राजति राजजम्बूः स्थूलोपलानिव फलानि विमृश्य यस्याः सिस्त्रियः प्रियमिदं निगदन्ति दन्तियूथानि केन तरुमारुरुहुः पथेति // एतदिति / हे तरुणि ! एतस्य जम्बूद्वीपस्य, तरुः चिह्नभूतो वृक्षः, राजजम्बूः जम्बूविशेषः, 'राजजम्बूस्तु जम्बूभित्पिण्डखजूरयोः स्त्रियाम्' इति मेदिनी। राजति; सिद्धस्त्रियः यस्याः जम्ब्वाः, स्थूलोपलान् गण्डशैलानिव स्थितानि, फलानि दन्तियूथानि करिघटाः विमृश्य विविच्य, केन पथा तरुं जम्बूवृक्षम, आरुरुहुः? दन्तियूथानि इति शेषः, इति इदं वचः प्रियं स्वायतं, निगदन्ति पृच्छन्ति; गजप्रमाणानि तत्फलानीति भावः। 'ब्रविशासि०-' इत्यत्र अवेरर्थग्रहणात् गदेहि कर्मकस्वम् / अत्र जम्बूफलेषु दन्तिभ्रमोक्त्या भ्रान्तिमदलकारः // 5 //
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy