SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ 662 नैषधमहाकाव्यम् / तम्मादिमां नरपतेरपनीय तन्वीं राजन्यमन्यमथ जन्यजनः स निन्ये / स्त्रीभावधावितपदामभिमृश्य'याच्ञामर्थी निवर्त्य विधनादिव वित्तवित्तम्॥ ___ तस्मादिति / अथ अनन्तर, जन्यजनः वाहकलोकः, स्त्रीभावेन स्त्रीलीलया, 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति वैजयन्ती, धावितपदां चालितचरणां, स्त्रीजनोचितचरणचेष्टयैव अन्यतो गमनमनुजानतीमित्यर्थः, अन्यत्र-स्त्रीभावे स्त्रीलिङ्गे, धावितं पदं याच्जेति पदं यस्याः तां, 'यज-याच-यत विच्छ-प्रच्छ-रक्षो न' इति नङ्-प्रत्ययस्य यजादिभ्यः पुंसि प्रयोगेयाचेरेव स्त्रीलिङ्गप्रयोगादिति भावः तन्वीं कृशाङ्गीम, इमां भैमी, तस्मात् नरपतेः अपनीय अर्थी याचकः, अभिमृश्य विमृश्य, याच्जाम् उक्तरूपां याच्जावृत्तिं, विधनात् निर्धनात् पुंसः, निवर्त्य वित्तेन धनेन, वित्तः प्रतीतः, विख्यात इति यावत् , 'वित्तो भोगप्रत्यययोः' इति विदेर्लाभार्थाविष्ठानत्वाभावान्निपातनात् भोग्ये प्रतीते चार्थे उभयं साधु,भुज्यते इति भोगो धनादि, प्रतीयते इति प्रत्ययः ख्यातिः इति कर्मसाधनावेतौ। तथाऽऽहुः,-वेसेस्तु विदिलो निष्ठा विद्यतेर्विन्न इष्यते। विन्तेविनश्च वित्तश्च भोगे वित्तश्च विन्दतेः // ' इति तं वित्तवित्तंधनाढयमिव, अन्यं राजन्यं राज्ञोऽपत्य, राजानमित्यर्थः, 'राजश्व शुराद् यत्' 'राज्ञोऽपत्ये जातिग्रहणम्' इति वचनात् राजन्यः क्षत्रियः / निन्ये / श्लेषोपमयोः संसृष्टिः // 65 // अनन्तर ( दमयन्तीके 'ज्योतिष्मान् राजाको स्वीकार नहीं करनेपर ) वे शिविकावाहक लोग स्त्रीभाव (स्त्रीपन) से चलित पादवाली ( स्पष्ट न कहकर पैरके अङ्गुष्ठको चलाकर आगे बढ़ने का संकेत करनेवाली ) इस तन्वी ( दमयन्ती) को उस राजासे हटाकर दूसरे राजकुमार के पास उस प्रकार ले गये, जिस प्रकार याचक विचारकर अर्थात् मालूमकर स्त्रीत्वसे चलित पदवाली याच्ञाको निर्धन व्यक्तिसे हटाकर धनिक व्यक्ति के पास ले जात है / [ याच्या शब्द स्त्रीलिङ्ग है अतः स्त्रीसुलभ स्वभावसे इधर-उधर दौड़नेवाली है-चाहे जिस किसीसे भी याचक याचना 'याच्या' कर लेता है। अथवा-'यजयाचयतविच्छप्रच्छ. रक्षो यङ्' (पा० सू० 3 / 3 / 90 ) से सिद्ध होनेवाले प्रयोगोंमें केवल 'याच्या' पद ही स्त्रीलिङ्ग है, अन्य सभी-'यज्ञः यत्नः, विश्नः, प्रश्नः और रक्ष्णः-शब्द पुँल्लिङ्ग ही हैं, अत एव यह स्त्रीत्व (स्त्रीलिङ्ग) में आनेवाला यह 'याच्या' पद है / जब याचकको मालूम हो जाता है कि यह ब्यक्ति निर्धन है तो उससे याचना न कर धनिकों के पास याचना करता है ] / देवी पवित्रितचतुर्भुजवामभागा वागालपत् पुनरिमां गरिमाभिरामाम् / अस्यारिनिष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् / / __ देवीति / पवित्रितः चतुर्भुजस्य विष्णोः, वामभागो यया सा, लक्ष्मीसरस्वत्यौ देवस्य दक्षिणवामपार्श्ववर्तिन्यावित्यागमः। वाक देवी सरस्वती, गरिम्णा गुणगौरवेण, अन्यत्र-अर्थगौरवेण, अभिरामा गिरम्आलपत् उवाच / किमिति ? हे वत्से!
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy