SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 420 नैषधमहाकाव्यम् / व्यर्थीभवद्भावपिधानयत्ना स्वरेण साथ श्लथगद्गदेन | संखोजने साध्वससन्नवाचि स्वयं तमूचे नमदाननेन्दुः / / 16 // व्यर्थीभवदिति / अथ द्विस्वादभावानन्तरं व्यर्थीभवन् भावविधाने आकारगोपने यत्नो यस्याः सा गोप्तुमशक्तेत्यर्थः / सा भैमी सखीजने साध्वसेन सन्नवाचि कुण्ठितमुखे कुण्ठिते सति, अन्यथा सखीमुखेनैव यादिति भावः / नमदाननेन्दुर्लजा. नम्रमुखी सती श्लथगद्देन स्खलितेन स्वरेण तं नलं स्वयमचे / कर्तरि लिङ् “ब्रुवो वचिः " // 19 // अपने भावको छिपानेमें असफल वह दमयन्ती भयसे सखियोंके चुप होनेपर (लज्जासे) नम्र मुखी होकर उस नलसे स्वयं बोली-[ नलको सहसा अन्तःपुरमें उपस्थित देखकर भयसे सखियों को बोलनेमें असमर्थ देखकर दमयन्ती नलसे बोली / अथवा सखियोंसे ही पूछनेके लिये वह कहती] // 19 // नत्वा शिरोरत्नरुचापि पाद्य सम्पाद्यमाचारविदातिथिभ्यः / प्रियाक्षरालीरसधारयापि वैधी विधेया मधुपर्कतृप्तिः / / 20 / / अथास्यातिथ्यं चिकीर्षुत्रिभिस्तस्कर्तव्यतामाह-नस्वेत्यादि / आचारविदा गृहस्थेन अतिथिभ्यो नत्वा पदयोर्निपत्य शिरोरत्नस्य रुचा कान्त्यापि पाद्यं पादार्थजलं “पादार्घाभ्यां च" इति यत्प्रत्ययः / सम्पाचं, किश प्रियाराल्या प्रियवाक्यकदम्बा केन या रसधारा आनन्दलहरी तयापि वैधी विधिप्राप्तमधुपर्केण या तृप्तिः सा बिधेया• सम्पाद्या मुख्यानुकल्पोऽप्यनुष्ठेय इति भावः // 20 // आचारश व्यक्तिको भतिथियों के लिये प्रणामकर चूडामणि-कान्तिसे भी पाथ ( चरणप्रक्षालनार्थ जल ) देना चाहिये और प्रियभाषणरूप रसधारासे भी विधिप्राप्त मधुपर्वकी तृप्ति करनी चाहिये / ( पाठा०-'भाषणद्वारा भी मधुपर्कतृप्ति करनी चाहिये' अत एव आप-जैसे महापुरुषसे मेरा बोलना नहीं है ) // 20 // स्वात्मापि शीलेन तृणं विधेय देय! विहायासनभूर्निजापि। आनन्द बाष्परपि करुप्यमम्भः पृच्छा विधेया मधुभिवचोभिः / / 21 / / स्वात्मापीति / किञ्च शीलेनाचारप्रमाणेन स्वदेहोऽपि। 'आत्मा जीवस्तौ देहः" इति वैजयन्ती / तृणं विधेयं तृणवदर्पणीयम्, निजापि आसनभूरुपवेशनस्थानं विहाय स्वयं तत उत्थाय देया, आनन्दबाष्पैरप्यम्भः पादोदकं कल्प्यम्, मधुभि. 1. "सखीचये साध्वसबद्धवाचि" इति पाठान्तरम् / 2. कचित्तृतीयचतुर्थपादयोय॑त्यासेन ("वैधी विधेया मधुपर्कतृप्तिः प्रियाक्ष. रालीरसधारयाऽपि" इत्येवं) तथा "उक्त्यापि युक्ता मधुपर्कतृप्तिनं तद्विरस्त्वाशि सृष्टता मे" इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy