SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / गयी अतिवृष्टियोंने मानो अन्यत्र भाश्रय नहीं पाकर शत्रुभूत राजाओंकी मृगनयनियों की दृष्टियों ( नेत्रों ) को नहीं छोड़ा। [ राजा नलके राज्यमें कहीं भी अतिवृष्टि आदि ईति नहीं होती थी, अत एव पृथ्वीपर कहीं मी माश्रय नहीं मिलनेसे उन्होंने शत्रुओंकी रानियों के नेत्रका आश्रय लिया अर्थात् नलने शत्रुओंको मारा, अत एव उनकी खियाँ बहुन रोती थीं। लोकमें मी किसीके द्वारा निकाला गया कोई व्यक्ति उसके शत्रुके पास जाकर आश्रय पाता है, तथा अतिवृष्टिरूप खियों के लिए मृगनयनियोंकी दृष्टि रूप त्रियों के पास आंश्रय पाना उचित ही है // 11 // सितांशुवर्णैवयति स्म तद्गुणैर्महासिवेम्नस्सहकृत्वरी बहुम् / दिगङ्गनाङ्गाभरणं रणाङ्गणे यशःपटं तद्भटचातुरी तुरी // 12 // सिताविति / महान् असिरेव वेमा वायदः 'पुसि वेमा वायदण्ड' इत्यमरः / तस्य सहस्वरी सहकारिणी 'सहे चेति करोतेः कनिष्प्रत्ययः / 'वनो र 'ति डीप रश्च / तस्य नलस्य भटानां सैनिकानां यद्वा स नल एव भटः वीरः तस्य चातुरी चतुरता नैपुण्यमिति यावत् एव सुरी वयनसाधनं वस्तुविशेष इत्यर्थः / 'माकु' इति प्रसिद्धा, रण एव अङ्गनं चत्वरं तस्मिन् सितांशुवर्गः शुभ्ररित्यर्थः, तस्य नलस्य गुणः शौर्यादिभिः तन्तुभिश्च दिश एव अङ्गानाः तासाम् अङ्गामरणम् अङ्गभूषणम् / 'अनावरणमिति पाठे अनाच्छादनं बहु यश एव पटः वसनं तं वयति स्म ततान / साङ्गरूपकमलारः / संग्रामे तथा नैपुण्यमनेन प्रकटितं यथा तेन सर्वा दिशो यशसा प्रपूरिता इति भावः // 12 // उस ( नल ) के योद्धाओंकी ( या-उस प्रसिद्ध नलके योद्धाओं की ) चतुरतारूपिणी तथा विशाल तलवाररूपिणी वेमाका साथ करनेवाली तुरी संग्रामाङ्गणमें चन्द्रवत् स्वच्छ नलके गुणों ( पक्षा-सूतों) से दिशारूपिणी स्त्रियोंको ढकनेवाले यशोरूपी बड़े कपड़े को बुनती थी। [नलके योद्धाओं की चतुरतासे संग्राममें तलवारोंके प्रहारसे शत्रु मरते थे तो नलका यश दिगन्ततक फैलता था ] // 12 // प्रतीपभूपरिव कि ततो भिया विरुद्धधमैरपि भेत्तृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स यद्विचारहवचारहगप्यवर्तत // 13 // प्रतीपेति / प्रतीपाः प्रतिकूलाः भूपा राजानः तैः विरुद्धधमः असमानाधिकरण. धर्मः विपरीतवृत्तिभिरित्यर्थी, अपि ततः नलात् भिया भये नेव हेतुना भेत्तता स्वाश्रयः भेदकत्वं परोपजाप इत्यर्थः / उज्झिता त्यक्ता किम् ? यद् यस्मात् स नलः ओजसा तेजसा अमित्रान् शव जयतीति तथोक्तः मिन्नं सूर्य जयतीति तथाभूतः। अत्र यः खलु अमित्रजित स कथं मित्रजिदिति विरोधाभासः, परिहारस्तु पूर्वमुक्तः / तथा वि. चारेण पश्यतीति विचारहक चारैः गूढपुरुषः पश्यतीति चारहक / 'राजानश्चारचक्षुष' इति, 'चारैः पश्यन्ति राजान' इति च नीतिशास्त्रम् / अत्रापि यो विचाररकस कर
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy