SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। 185 पृथगर्जितासु प्रत्येकमुत्पादितासु दशसु 'दृङ्मनःसङ्गसङ्कल्पा जागरः कृशताऽरतिः। हीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश।' इत्युक्तासु चतुःप्रीत्यादिदशावस्थासु शेषा अवशिष्टा या तद्दशा दशमावस्थेत्यर्थः / तयैव कोरकेण कलिकयेति रूपकम् / नभः, पुष्प्यतु पुष्पितमस्तु / अस्य सा दजा खपुष्पकल्पाऽस्तु, कदापि मा भूदित्यर्थः / तच्च त्वत्प्राप्तिलाभादिति भावः / पुष्प-विकसन इति धातोर्लोट् // 114 // ___ अब उक्ति विशेषसे दशमी 'मरणा' वस्थाका निषेध करते हुए वर्णन करता है-) बायें तथा दहने के फेर-बदलसे द्विगुणित कामबाणसे उत्पन्न दश दशाओं में जो बाकी ( दशवीं ( दशा (मृत्यु) है, उस कालिकासे आकाश पुष्पित हो / [ जिस प्रकार आकाशपुष्पका होना सर्वथा असम्भव है, उसी प्रकार नलकी वह दशवी अवस्था ( मृत्यु ) असम्भव हो जावे / कामदेवके पाँच बाण हैं, उनको उसके बाँयें तथा दहने-दोनों ओरसे छोड़नेसे उसकी दश दशा विरहिजनोंको उत्पन्न होती हैं / वे दश दशाएँ ये हैं-१ नेत्रप्रीति, 2 चित्तासङ्ग, 3 सङ्कल्प, 4 अनिद्रा, 5 कृशता, 6 विषय-निवृत्ति ( अरति ), 7. निलज्जता, 8 उन्काद. 9 मूर्छा और 10 मृत्यु' ] // 115 // त्वयि स्मराधेम्सततास्मितेन प्रस्थापितो भूमिभृताऽस्मि तेन / आगत्य भूतस्सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः // 115 // स्वयीति / त्वयि विषये स्मराधेः स्मरपीडादुःखाद्धेतोः सततमस्मितेन स्मित. रहितेन खिन्नेन तेन भूमिभृता प्रस्थापितोऽस्मि / अथ आगत्य गुणलोभवत्याः भव. त्यास्तव भावप्रतीत्या अभिप्रायज्ञानेन सफलो भूतः सिद्धार्थोऽस्मीत्यर्थः // 15 // कामपीडासे सर्वदा हासरहित उस राजा ( नल ) ने तुम्हारे पास मुझे भेजा है, यहाँ आकर गुणका लोभ करनेवाली अर्थात् गुणग्राहिणी आपके प्रेमका विश्वास होनेसे मैं सफल (कृतकार्य ) हो गया // 115 // धन्याऽसि वैदर्मि ! गुणेरुदारैर्यया समाकृष्यत नैषधोऽपि / इतः स्टुतिः का खलु चन्द्रिका या यदब्धिमप्युत्तरलीकरोति / / 116|| धन्येति / हे वैदर्भि ! भैमि ! वैदर्भीरीतिरपिगम्यते / धनं लब्धा धन्या असि कृतार्थासीत्यर्थः / 'धनगणं लब्धेति यत्प्रत्ययः। कुतः ? यया स्वया उदारैरुत्कृष्टैगुणैर्लावण्यादिभिरन्यत्र श्लेषैः प्रसादादिभिः पाशैश्चेति गम्यते, नैषधो नलोऽपि ताहक धीरोऽपीति भावः / समाकृष्यत सम्यगाकृष्टो वशीकृत इति भावः। एतेन 1. उक्ता कामदशा रतिरहस्यकृन्मतेन, साहित्यदर्पणकृन्मते तु'अभिलाषश्चिन्तास्मृतिगुणकथनोद गसम्प्रलापाश्च / उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः // ' इति / (सा०द० 32218) 2. 'चन्द्रिकाया' इति षष्ठयन्तपदमिति 'प्रकाशः' /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy