SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / प्राणः पणैः स्वं निपुणं भणन्तः क्रोणन्ति तानेव तु हन्त सन्तः ||8|| __ अथवासाधुस्वभावेनापि परोपकारं कुर्वित्याह-वराटिकेति / वराटिकोपक्रियया कपदिकादानेनापि लभ्यान् कृतज्ञान् तावदेव बहुमन्यमानान् उपकारज्ञान् इभ्याः धनिकाः, 'इभ्य आढयो धनी स्वामी'त्यमरः / नाद्रियन्ते धनलोभान्नोपकुर्वन्तीत्यर्थः। सन्तो विवेकिनस्तु स्वात्मानं निपुणं भणन्तः, सन्त एते वयं त्वदधीना इति साधु वदन्त इत्यर्थः / तानेव कृतज्ञान् प्राणैरेव पणैः क्रीणन्ति आत्मसात्कुर्वन्ति, क्रिमत जनैरित्यर्थः / अतस्त्वयाऽपि सता कृतज्ञाऽहमुपकर्तव्येति भावः / हन्त हर्षे // 88 // ___ धनिकलोग एक कौड़ीके भी उपकारसे मिलनेवाले कृताज्ञोंका आदर नहीं करते, और अपनेको चतुर कहते हुए सज्जन लोग प्राणरूप मूल्यसे भी उन्हें खरीद लेते हैं। [ अतः पूर्व श्लोकोक्त पुण्य तथा यशकी चाहना तुम्हें यदि नहीं हो, तथापि ( निरपेक्ष होते हुए भी ) सज्जन होनेके कारण मुझे उपकृत करो // 88 // स भूभृदष्टावपि लोकपालास्तैमें तदेकाधियः प्रसेदे। नहीतरम्मारद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूममाभूः || 1 || स इति / किञ्च स भूभृन्नलः अष्टावपि लोकपालाः, तदात्मक इत्यर्थः / 'अष्टाभिलोकपालानां मात्राभिर्निर्मितो नृप' इति स्मरणात् / अत एव तदेकाग्रधियो नलैः कतानबुद्धेः मे मम तैर्लोकपालैः प्रसेदे प्रसन्नं भावे लिट। देवता ध्यायतः प्रसीदन्तीति भावः। कुत ? इतरस्मात् प्रसादादन्यथेत्यर्थः। स्वयं स्वयमेवागत्य मम तदाप्तिप्रतिभूः नलप्राप्तिलग्नकोऽभूरिति यत् , तन्न घटते हि / तत्प्रसादाभावे कुतो ममेदं श्रेयः ? इत्यर्थः // 89 // वे नल आठों लोकपाल हैं, उन (नल ) में एकाग्र बुद्धिवाली मुझपर वे लोकपाल प्रसन्न हो गये हैं, उस (नल ) की प्राप्तिके विषयमें तुम स्वयं आकर मेरा प्रतिभू ( लामिनदार, मध्यस्थ ) बने हो, यह बात अन्यथा (नलको मुझे देनेके लिए लोकपालोंके मुझपर प्रसन्न नहीं होनेपर ) नहीं घटित होती / [ अत एव दाता तथा ग्रहीताके बीचमें दोनों ओर कार्य करनेवाले प्रतिभूको ही दबाकर नियत धनादि मांगा जाता हैं, अत एव में भी तुमसे ही नलको देने के लिए बार-बार हठपूर्वक कह रही हूँ ] // 89 // अकाण्डमेवात्मभुवाऽर्जितस्य भूत्वाऽपि मूलं मयि वोरणस्य / भवान मे किं नलदत्वमेत्य को हृदश्चन्दनलेपत्यम् / / 10 // अकाण्डेति / हे हंस ! विः पक्षी 'विर्विप्किरपतत्रिणः' इत्यमरः / 'रोरी'ति रेफलोपे 'ढलोपे पूर्वस्ये ति दीर्घः। भवान् अकाण्डमनवसर एव 'अत्यन्तसंयोगे द्वितीया' आत्मभुवा कामेन मयि विषये अर्जितस्य कृतस्य रणस्य गाढप्रहारलक्षणस्य मूलं हंसानामहीपकत्वेन निदानं भूत्वाऽपि अन्यत्र काण्डो दण्डः तद्वर्जितमकाण्डं यथा तथा आत्ममुवा ब्रह्मणा अर्जितस्य सृष्टस्य वीरणस्य तृणविशेषस्य मूलं मूलावयवो
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy