SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसाऽवतीर्य / निवेशदेशाततधूत पक्षः पपात भूमावुपभैमि हंसः // 1 // आकुञ्चिताभ्यामिति / अथ मण्डलीकरणानन्तरं हंसः। आकुञ्चिताभ्यां पक्षतिभ्यां पक्षमूलाभ्यां नभोविभागादाकाशदेशात्तरसा वेगेनावतीर्य निवेशदेशे उपनिवेशस्थाने आततौ विस्तारितौ धूतौ कम्पितौ च पक्षौ येन सः तथा सन्नुपभैमि भैम्याः समीपे, सामीप्येऽव्ययीभावः, नपुंसकं, ह्रस्वत्वं च / भूमौ पपात / स्वभावोक्तिरलङ्कारः // 1 // इस ( मण्डलाकार चक्कर लगाने ) के बाद सङ्कचित दोनों पक्षोंसे आकाश से झट नीचे उतरकर बैठनेकी जगह फैलाये गये पडोंको कँपाता ( फड़फड़ाता ) हुआ वह हंस दमयन्तीके पास भूमिपर आ गया // 1 // आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार / द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तःकरणश्चकार / / 2 // आकस्मिक इति / तदा पतनसमये पक्षपुटाहतायाः क्षितेः / अकस्माद्भव आकस्मिकः अदृष्टहेतुको निर्हेतुक इत्यर्थः / यः स्वनो ध्वनिरुच्चचार उत्थितः, स स्वनः अन्यविन्यस्तदृशः विषयान्तरनिविष्टदृष्टेस्तस्याः भैम्याः अन्तःकरणं द्राक झटिति सम्भ्रान्तं ससंभ्रमं चकार / अकाण्डेऽसम्भावितशब्दश्रबणाच्चमत्कृतचित्ताऽभूदि. त्यर्थः / स्वभावोक्तिः // 2 // __ दोनों पङ्खोंसे आहत पृथ्वीर. अकस्मात् जो शब्द हुआ, उसने दूसरी ओर देखती हुई दमयन्तीके अन्तःकरणको सभ्रान्त ( कुछ घबड़ाया हुआ तथा आश्चर्ययुक्त) कर दिया [हंसके नीचे उतरनेसे एकाएक उत्पन्न शब्दसे दूसरी ओर देखती हुई दमयन्ती कुछ घबड़ा गयी एवं आश्चर्यचकित हो गयी ] // 2 // नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि / प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् / / 3 / / नेत्राणीति / विदर्भाणां राजा वैदर्भः। तस्य सुतायाः भैम्याः सखीनां नेत्राणि विमुक्तास्तत्तद्विषयग्रहाः तत्तदर्थग्रहणानि अन्यत्र तत्तद्विषयासङ्गो यस्तानि सन्ति एकमेकचरम् अद्वितीयञ्च नोपाख्यायत इति निरुपाख्यमवाच्यं रूपमाकारः, स्वं स्वरूपं च यस्य तं पुरोवर्तिनं हंसं तत्पदार्थभूतञ्च यतव्रतानां योगिनां चेतांसि ब्रह्म परास्मानमिव प्रापुः, अत्यादरेणादाचरित्यर्थः॥३॥ ___ उन-उन (विभिन्न ) विषयोंको ग्रहण करने ( देखने ) वाले विदर्भराज-कुमारी ( दमयन्ती ) को सखियोंके नेत्र अनिर्वचनीय उस एक हंसको उस प्रकार प्राप्त हुए (देखने लगे ), जिस प्रकार योगियोंके चित्त अनिर्वचनीय रूपवाले एक ब्रह्मको प्राप्त होते हैं।
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy