SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ 374 नेषधीयचरितं महाकाव्यम् ... ' अनुवादः-उस ( नलके अपने स्वरूपको छिपानेके ) समय देवताके दूतमें दौड़नेवाले और गये हुए मनको पातिव्रत्यके अभिमानसे निन्दा करती हुई दमयन्तीने उस ( नलके अपने स्वरूपको कहनेके ) समय उनको “ये दूत नल हैं" ऐसा जानकर अपने हृदय में अपने प्रति घृणा और निन्दाका परित्याग किया // 137 // ___टिप्पणी-देवतदूतधावि = देवा एव देवताः, "देवात्तल्" इस सूत्रसे देवशब्दसे तल प्रत्यय, देव+तल् +टाप् / देवता एव देवतानि, देवता + अण् ( स्वार्थमें)। देवतानां दूतः (10 त०), तस्मिन् धावतीति तच्छीलं, तत् दैवतदूत+ धाव+णिनि ( उपपद० )+अम् / सतीधिया = सत्या धी:, तया (प० त०)। जुगुप्समाना = जुगुप्सत इति, गुप् धातुसे 'गुपेनिन्दायाम्" इस वार्तिकके अनुसार "गृप्तिजकिदभ्यः सन्" इससे सन+लट + शानच्+टाप् + सु। अवेत्य = अव+इण् + क्त्वा ( ल्यप् ) / विगानं = विरुद्धं गानं, तत् ( गति० ) / मुमोच = मुच् +लिट् + तिप् ( णल् ) // 137 / / मनोभुवस्ते भविननं मनः पिता, निमज्जयन्नेनसि तन्न लज्जसे ? / अमुद्रि सत्पुत्रकथा त्वयेति सा स्थिता सती मन्मथनिन्दिनी धिया // 138 / / अन्वयः-"( हे मन्मथ ! ) मनोभुवः ते भविनां मनः पिता, तत् एनसि निमज्जयन् न लज्जसे ? त्वया सत्पुत्रकथा अमुद्रि" इति सा धिया मन्मथनिन्दिनी सती स्थिता // 138 / ____ व्याख्या-( हे मन्मथ !:) मनोभुवः = भनोजन्यस्य, ते = तव भविनां = संसारिणां, मनः = मानसं, पिता = जनकः, तत् = पितरं मनः, एनसि = पापे, दुश्चिन्तारूपे इति भावः / निमज्जयन = निमग्नं कुर्वन् अपि, न लज्जसे = न त्रपसे / त्वया - मनोभवा, पितृद्रोहिणा इति भावः। सत्पुत्रकथा = पितृभक्तता. प्रसिद्धिः, अमुद्रि = मुद्रिता, निवारितेति भावः / इति = एवं, सा = दमयन्ती, धिया = बुद्ध्या, मन्मथनिन्दिनी सती = कामनि-दनशीला सती, स्थिता तूष्णीं स्थिता // 138 / अनुवादः-"( हे मन्मथ ! ) संसारी जनोंका मन, मनोभूरूप तेरा पिता है, उसीको पापमें निमग्न करता हुआ तू लज्जित नहीं होता है ? तूने सत्पुत्रकी कीर्ति हटा दी" इस प्रकार दमयन्ती अपनी बुद्धिसे कामदेवकी निन्दा कर चुप हो गई / / 138 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy