SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः दोषसे युक्त है, "अक्रमि" होना इष्ट है / क्रमणे = क्रम+ल्युट्+ङि। हरीणां= "यमाऽनिलेन्द्रचन्द्राऽर्कविष्णुसिहांऽशुवाजिषु / शुकाऽहिकपिभेकेषु हरिर्ना कपिले त्रिषु / " इत्यमरः / नः “अस्माकम्" के स्थान में "बहुवचनस्य वस्नसों" इस सूत्रसे नस् आदेश / नम्रिताऽऽननः = ननं कृतं नम्रितम्, 'नम्र' शब्दसे णिव प्रत्यय कर क्तप्रत्यय / नम्रितम् आननं यः, तैः (बहु०)। अर्धनमःतक्रमःअर्ध नभसः अर्धनभः “अधं नपुंसकम्" इससे समास / कृतः क्रमो यस्ते कृतक्रमाः ( बहु० ) / अर्धनभसि कृतक्रमाः, तः ( स० त० ) / न्यवति न-उपसर्गपूर्वक "वृतु वर्तने" धातुसे भावमें लुङ् / इस पद्यमें "इति" के आगे "इव" पदका प्रयोग न होनेसे प्रतीयमानोत्प्रेक्षा अलङ्कार है // 70 // चमुचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्ध तयेव सैन्धवाः / विहारवेशं तमवाप्य मण्डलीमकारयन् भूरितुरङ्गमानपि / / 71 // अन्वयः - तस्य नृपस्य चमूचराः सैन्धवाः सादिनः जिनोक्तिषु श्राद्धतया इव विहारदेशम् अवाप्य तुरङ्गमान् भरि मण्डलीम् अपि अकारयन् / / 71 // व्याख्या - तस्य-पूर्वोक्तस्य, नृपस्य = राज्ञः नलस्येत्यर्थः / चमूचरा, = सेनाचराः, संन्धवाः = सिन्धुदेशोत्सन्नाः, सादिनः = अश्वारोहाः, जिनोक्तिषु = बुद्धवचनेष, श्राद्धतया इव =श्रद्धालुतया इव, तं = प्रसिद्धं, विहारदेश = सञ्चारभूमिम्, बोद्धमठं च, अवाप्य प्राप्य, तुरङ्गान् = अश्वान्, भूरि = बहुलं, मण्डलीम् अपि-मण्डलाकारं च, मण्डलासन च, अकारयन् = कारितवन्तः, बोद्धा अपि स्वकर्माऽनुष्ठाने प्रायेण मण्डलानि कुर्वन्तीति प्रसिद्धिः / / 71 // _ अनुवादः - जैसे बौद्ध बुद्ध के वचनमें श्रद्धालु होकर बौद्ध मठमें मण्डलासन कराते हैं वैसे ही राजा नल के सैन्यमें रहनेवाले सिन्धु-देशवाले घुड़सवारोंने विहारभूमि पहुँचकर घोड़ोंको मण्डलाकार रूपमें भ्रमण कराया // 71 // टिप्पणी नपस्यन+पा+कः ( उपपद०)। चमचरा: = चम्बां चरनीति, चमू-उपपदपूर्वक "चर" धातुसे "चरेष्टः" इस सूत्रसे ट प्रत्यय / सन्धवाः = सिन्धी भवाः, "सिन्धु" शब्दसे “तत्र भवः" इस सूत्र से अण् / “देशे बविशोषेऽब्धो सिन्धुर्ना सरिति स्त्रियाम् / " इत्यमरः / जिनोक्तुिषु = जिनस्य उत्तरः, तासु, (10 त० ) "समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः।" इत्यमरः / श्राद्धतया = श्रद्धा अस्ति येषां ते श्रद्धाः, "श्रद्धा" शब्दसे "प्रज्ञाश्रद्धाजाम्यो णः" इस सूत्रसे ण प्रत्यय / श्रद्धानां भावः श्राद्धता, तया, श्राद्ध+ तल+टाप् +टा। विहारदेशं = विहारश्वाऽसो देशः, तम (क० धा० ) /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy