SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ 262 नैषधीयचरितं महाकाव्यम् टिप्पणी- अये="अये विषादे क्रोधे च" इति विश्वः / अनिह नुतीकृतः : न निह नुतीकृतः ( न०)। शतक्रतुः = शतं क्रतवो यस्य सः ( बहु०)। मन्ता = मन् + लुट् + त / स्वभक्त्या = स्वस्य भक्तिः, तया (10 त० ) / नमन् = नम+ लट् ( शतृ )+ सु / तदिङ्गितानि = तस्य इङ्गितानि, तानि (प० त० ) / विलोकिताहे = वि + लोक+लुट् + इट् / इन्द्रके मुखको देखनेके लिए उत्साह भी नहीं करता हूं, यह भाव है // 122 / / स्यनाम यन्नाम मुधाऽभ्यधामहं महेन्द्रकायं महदेतदुमितम् / हनूमदाद्ययंशसा मयापुनद्विषां . हसतपयः सितीकृतः।। 123 / / अन्वय:-अहं यत् मुधा स्वनाम अभ्यधां नाम / महत् एतत् महेन्द्रकार्यम् उज्झितम् / हनुमदाद्यः दूतपथो यशसा सितीकृतः, मया पुनः द्विषां हसः. सितीकृतः // 123 // व्याख्या-अहं, यत् = यस्मार, मुधा = वृथा एव, स्वनाम % आत्माऽ:: भिधानम्, अभ्यधाम् = अभिहितवान्, नाम = बत !, महत् = अधिकम्, एतत: इदं, महेन्द्रकायं = शतक्रतुकृत्यम्, उज्झितं = त्यक्तम् / हनूमदाद्यः = आजनेयादिभिः, दूतपथ: = सन्देशहरमार्गः, यशसा = कीा, सितीकृतः = धवलीकृतः, मया, पुनः = एव, द्विषां = शत्रणां, हसः = हास्यः, सितीकृतः = धवलीकृतः, दूतपथ इति शेषः / यशस इव हासस्याऽपि धवलत्वादिति भावः // 123 / / ___ अनुवाद:-मैंने जो व्यर्थ ही अपना नाम कहा, हाय ! महेन्द्र के इस उत्तम कार्यको गवाया / हनूमान् आदिने दूतमार्गको कीर्तिसे सफेद बनाया, मैंने ही उसे शत्रुओंको हँसीसे सफेद बना डाला / / 123 / / टिप्पणी--स्वनाम = स्वस्य नाम, तत् (ष० त०)। अभ्यधाम् = अभि + धा+लुङ्+मिप् / महेन्द्र कार्य = महांश्चाऽसौ इन्द्रः (क० धा०), तस्य कार्यम् (50 त० ) / हनुमदाद्यः प्रशस्तौ हन् यस्य स हनूमान्, हनु+मतुप्+सु, "गरादीनां च" इससे हनु शब्दके गरादिगणमें पढ़े जानेसे दीर्घत्व / हनुमान आद्यो येषां ते, तैः ( बहु० ) / यद्यपि नल सत्ययुगके और हनूमान् त्रेतायुगके हैं तथाऽपि सत्ययुगके पूर्वकल्पके त्रेतायुगकी विवक्षासे नलसे हनूमान्का कीर्तन अनुचित नहीं है / विश्वेश्वरको व्याख्यामें "सितीकृतः" इस अंशकी व्याख्यामें "सितो धवलमेचको" ऐसा अमरकोशके अनुसार दूतमार्गको मैंने शत्रुओंके हास्यसे काला बनाया ऐसा जताया है, यह महोपाध्याय मल्लिनाथका कथन है परन्तु प्रचलित अमरकोशमें "शिती धवलमेचको" ऐसा ही पाठ उपलब्ध है अतः
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy