________________ 357 नवमः सर्गः उसीका यहाँपर सङ्केत है / अलिख्यत = लिख+लङ् ( कर्म में )+त / मदीयदन्तक्षतराजिरञ्जनः = दन्तानां क्षतानि (प० त० ), तेषां राजिः (ष० त०), मदीया चाऽसौ दन्तक्षतराजिः ( क. धा० ), तया रञ्जनानि ( त० त० ), तैः। बिम्बपाटल: = बिम्बम् इव पाटल: (उपमित०) / अर्जतु=अर्ज+लोट+तिप्। इस पद्यमें अधररेखाओं का अष्टवर्गरेखात्वकी और अधरका भूर्जपत्त्रत्वकी उत्प्रेक्षा है / उससे कामोदयका शुभ परिणाम व्यङ्गय होता है / इस पद्यको प्रकाशव्याख्यामे नारायण पण्डितने एक सौ उन्नीसवें पद्यके तौरपर लिया है / कुछ पुस्तकोंमें मल्लिनाथकी टीकामें इसका उल्लेख भी नहीं है // 117 // तवाऽपराय स्पृहयामि, यन्मपुत्रवः अवःसाक्षिकमालिका गिरः। अधित्यकासु स्तनयोस्तनोतु ते ममेन्दुरेखाऽभ्युदयाद्भुतं मनः॥ 118 // अन्ववः-(हे प्रिये ! ) तव अधराय स्पृहयामि, यन्मधुस्रवैः तव गिरः श्रवःसाक्षिकमाक्षिकाः, ते स्तनयोः अधित्यकासु मम नख इन्दुरेखाऽभ्युदयाऽद्भुतं तनोतु // 118 // व्याख्या-तव = भवत्याः, अधराय = अधरोष्ठाय, स्पृहयामि = इच्छामि, अधरं पातुमिच्छामीति भावः / यन्मधुस्रवः = अधरमाक्षिकद्रवः, तव = भवत्याः, गिरः = वचनानि, श्रवःसाक्षिकमाक्षिका: = कर्णसाक्षिकमधुकाः, श्रोत्रपेया भवन्तीति भावः / ओष्ठस्य मधुरत्वात्तदुत्पन्ना गिरो मधुसमाना भवन्तीति भावः / ते = तव, स्तनयोः = कुचयोः: अधित्यकासु = ऊर्वभागेषु, मम = त्वत्प्रेयसः, नखः = नखरः, इन्दुरेखाऽभ्युदयाऽद्भुतं = चन्द्र कलोदयचित्रं, तनोतु = करोतु, उन्नतयोस्त्वत्कुचकलशयोर्नखक्षतं च कर्तुमिच्छामीति भावः // 118 // अनुवादः-( हे प्रिये ! ) मैं तुम्हारा अधर चाहता हूँ, जिस अधरके मधु बहनेसे तुम्हारे वचनरूप मधुके साक्षी कान हैं। हमारे स्तनरूप पर्वतोंके ऊर्श्वभागोंमें मेरा नख चन्द्ररेखाके उदयका आश्चर्य फैलावे // 118 // - टिप्पणी-अधराय = स्पृह धातुका प्रयोग होनेसे "स्पृहेरीप्सितः" इस सूत्रसे सम्प्रदानसंज्ञा होनेसे चतुर्थी / यन्मधुस्रवः = मधुनाः स्रवाः (ष० त०), यस्य ( अधरस्य ) मधुस्रवाः, तैः (ष० त०)। श्रवःसाक्षिकमाक्षिकाः श्रवसी साक्षिणीं यस्य तत् श्रवःसाक्षिकम् (बहु० ) / मक्षिकाभिः कृतं माक्षिकम्, “संज्ञायाम्" इससे अण् / "मधु क्षौद्रं माक्षिकादि" इत्यमरः / श्रवःसाक्षिक माक्षिकं यासु ताः ( बहु० ) / अधित्यकासु= अधिउपसर्गसे "उपाऽधिभ्यां त्यकन्नासन्नाऽरूढयोः" इससे त्यकन् प्रत्यय, टाप् / “उपत्यकानेरासन्ना भूमि