SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 319 देखती हूँ। पातिव्रत्यरूप अग्निमें जीवनको तृणके समान बनाती हूँ। कामदेव तो क्या वस्तु है ? जो कि भस्म हो गया है / / 70 // टिप्पणी-दिगीशान् = दिशाम् ईशाः, तान् ( प० त० ), सतीव्रते = सत्या तं, तस्मिन् ( 10 त० ) / तृणयामिः = तृणं करोमि, तृण+णिच् + लट् + मिप / पातिव्रत्यमें तत्पर पतिव्रताएं किसीको भी परवाह नहीं करती हैं, यह भाव है। इस पद्य में रूपक अलङ्कार है / / 7 / / न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिज्झितो यया। कपालिकोपानलभस्मनः कृते तदेव भस्म स्वकुले स्ततं तया // 71 / / अन्वयः-( हे सोम्य ! ) यो धर्मचिन्तामणिः जिनेन रत्नत्रितये न्यवेशि, स यया कपालिकोपाऽनलभस्मनः कृते उज्झित:, तया तदेव भस्म स्वकुले स्तृतम् / / 7H // व्याख्या--य: प्रसिद्धः, धर्मचिन्तामणिः = धर्मरूपः चिन्तामणिः, जिनेन = अहंता, रत्नत्रितये = सदृष्टि-सज्ज्ञानसद्वृत्तनामके, रत्नत्रये, अथ वा-जिनेन= वृद्धदेवेन, रत्नत्रितये = सम्यग्दर्शन-सम्यगज्ञान-सम्यक्चरित्रनामके, रत्नत्रये, न्यवेशि = निवेशितः, सः = तादृशो धचिन्तामणिः, यया = स्त्रिया, कपालिकोपाऽनलभस्मनः = हरक्रोधाऽग्निभस्मरूपस्य, कामस्येत्यर्थः, कृते = निमित्ते, उज्झितः = त्यक्तः, तया = तादृश्या धर्मत्यागका स्त्रिया, तदेव = तद् एव, भस्म = भसितं, स्वकुले = निजवंशे, स्तृतं = विस्तृतम् / कामाऽन्धतया चरित्र. त्यागिन्या स्त्रिया स्वकुलमेव भस्मसात्कृतं भवेदिति भावः / अतो नलपरायणाया ममाऽग्र इन्द्रादिदेवानां नामग्रहणमपि न कर्तव्यमिति दमयन्त्याकृतम् / / 71 / / ___ अनुवाद:-(हे सौम्य !) जिस धर्मरूप चिन्तामणि (रत्न) को जिन (अर्हन्) ने सदष्टि, सज्ज्ञान और सच्चरित्र नामके तीन रत्नों में अथवा जिन (बृद्ध देव)ने सम्यग्दर्शन, सम्यगज्ञान और सम्यक्चरित्र नाम के तीन रत्नोंमें रखा है, वैसे धर्मरूप चिन्तामणिको जिस स्त्रीने महादेवके कोपाग्निके भस्मरूप कामदेवके लिए छोड़ दिया है उस स्त्रीने उस भस्मको अपने कुल में फैला दिया है / / 71 / / टिप्पणी-धर्मचिन्तामणिः = चिन्तापूरको मणिः चिन्तामणिः ( मध्यम समासः ) / धर्म एव चिन्तामणिः ( रूपक० ) / जिनेन = "जिनोर्हति च वुद्धे च पुंसि स्याज्जित्वरे विषु।" इति मेदिनी / रत्नत्रितये = रत्नानां त्रितयं, तस्मिन् (प० त० ) / सदृष्टिज्ञानवृत्तानि धर्म धर्मेश्वरा विदुः / " इति जैनपरिभाषा / न्यवेशि = नि+विश् + णिच्+लुङ् ( कर्ममें ) + त / कपालि.
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy