________________ 18 / नैषधीयचरितं महाकाव्यम् भावः प्रतिमल्लता, ताम् / प्रतिमल्ल+तल+टाप् + अम्। उपेयिवांसम् % उप+इण् + क्वसुः+ अम् / इस पद्यमें गरुडके जयका सम्बन्ध न होनेपर भी सम्बन्धकी उक्तिसे अतिशयोक्ति और "प्रतिमल्लताम् उपेयिवांसम्" यहांपर साहश्यका बाक्षेप होनेसे उपमा इस प्रकार दो अलंकारोंकी निरपेक्षतया स्थित होनेसे संसृष्टि है // 63 // स सिन्धुजं शीतमहःसहोदरं हरन्तमःमवस: भियं हयम् / / जिताऽखिलक्माभृदनल्पलोचनस्तमारोह शितिपाकशामनः // 64 // मन्वय:-जिताऽखिलक्ष्माभृत् अनल्पलोचनः क्षितिपाकशासनः सः सिन्धुर्ज शीतमहःसहोदरम् उच्चःश्रवसः श्रियं हरन्तं तं हयम् आरुरोह // 64 // ___ व्याख्या-जिताऽखिलक्ष्माभव = वशीकृतसकलभूभृत, अनल्पलोचनः = वि. शालनयनः, क्षितिपाकशासनः = महीमहेन्द्रः, सः = नलः, सिन्धुजं = सिन्धुदेशोत्पन्न समुद्रोत्पन्नं वा, शीतमहःसहोदरं, चन्द्रसहोदरं चन्द्रसदृशं शुक्लवर्णमित्यर्थो वा, एवं च उच्चैःश्रवसः - इन्द्रहयस्य, श्रियं = शोभां, हरन्तं = गृह्वन्तं, तंपूर्वोक्तं, हयम् = अश्वम्, आरुरोह = मारूढवान् // 64 // अनुवादः - सम्पूर्ण राजाओंको जीतनेवाले, दीर्घ नेत्रोंवाले, पृथ्वीके इन्द्र महाराज नल सिन्धुदेशमें वा समुद्रमें उत्पन्न चन्द्रमाके सदृश (श्वेत वर्णवाले) बोर इन्द्रके अश्व उच्चःश्रवाकी शोभाको हरण करनेवाले ऐसे घोड़ेपर आरूढ़ हुए। टिप्पणी-जिताखिलक्ष्माभूत = आमा विप्रतीति माभूतः मा+भृ+ क्विप् + जस् (उपपद०)। जिताः अखिलाः माभूतः (राजानः) येन, सः (बहु०) अनल्पलोचनः = न अल्पे अनल्पे ( न०) / अनल्पे लोचने यस्य सः ( बहु० ) / क्षितिपाकशासनः = शास्तीति शासनः, "शासु अनुशिष्टो" धातुसे 'कृत्यल्युटो बहुलम्" इस सूत्रमें बहुलग्रहण करनेके सामर्थ्यसे कर्ता ल्युट् / पाकस्य ( दैत्यभेदस्य ) शासनः (10 त०)। "इन्द्रो मरुत्वाग्मघवा विडोजाः पाकशासना।" इत्यमरः / क्षितो पाकशासनः ( स० त०)। पूर्वोक्त दो पदोंसे इन्द्र और नलका उपमानोपमेयभाव व्यङ्गय होता है। इन्द्र के पक्षमें "जिताऽखिलक्ष्मामद" इस पदमें विद्यमान "क्ष्माभूत" पदसे पर्वतरूप अर्थ भी व्यङ्गय होता है / इन्द्रने सब पर्वतोंके पक्षोंको काट दिया था। "अनल्पलोचनः" इस पदमें इन्द्र के पक्षमें न अल्पानि अनल्पानि (नव०), प्रचुराणि इत्यर्थः, अनल्पानि लोचनानि यस्य सः (बहु / मनल्पलोचन अर्थात हजार नेत्रोंवाले इन्द्र यह अर्थ है / सिन्धुज-सिन्धो देशे जायते इति सिन्धुजः, तम्, 'सप्तम्यां जनेड:"इस सूत्रसे सिन्धु उपपदपूर्वक जन