SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ 216 नैषधीयचरितं महाकाव्यम् हरि परित्यज्य नलाभिलाषुका न लज्जसे वा विदुषिलवा कथम् / उपेक्षितेक्षोः करभाच्छमीरतादुरं वदे त्वां करभोरु ! भो इति // 4 // अन्वयः-(हे भैमि ! ) हरिं परित्यज्य नलाऽभिलाषुका विदुषिब्रुवा कथं न लज्जसे ? उपेक्षितेक्षोः शमीरतात् करभात् उरु त्वाम् करभोरु ! ( इति संबोध्य ) वदे / / 43 // ___ व्यास्या-हरि = इन्द्रं, देवाऽधिपं, परित्यज्य = परिहाय, नलाऽभिलापुका% नलं नरम् अभिलपन्ती, तथाऽपि विदुषिब्रुवा = पण्डि :म्मन्या, त्वमिति शेषः / कयं = केन प्रकारेण, न लज्जसे = न त्रपसे, मणि त्यक्त्वा काचग्रहणवत् देवेन्द्र परित्यज्य नलाऽभिलषणं त्वदीयं लज्जाऽऽस्पदमिति भावः / दमयन्तीविशेषणरूपं करभोरूपदमन्यथा निर्वक्ति उपेक्षितेक्षोरिति / उपेक्षितेक्षोः = परिहतेक्षुकाण्डात्, शमीरतात् = शमीभक्षणलालसात्, करभात् = उष्ट्रात्, उरु महतीम्, अधिकामिति भावः / त्वां भवती, हे करभोरु = हे करभोरु इति संबोध्येति भावः, वदे = वक्ष्यामि / / 43 // अनुवादः - ( हे भैमि ! ) इन्द्रको छोड़कर नलका अभिलाष करनेवाली विदुषिब्रुवा अपनेको विदुषी ( पण्डिता / कहनेवाली तुम क्यों लज्जित नहीं होती हो ? ईखकी उपेक्षा कर शमीके कण्टकमें तत्पर करभ ( ऊंट ) से उरु ( अधिक) तुम्हें हे करभोरु ! ऐसा सम्बोधन कर वोलंगा // 43 // टिप्पणी-नलाऽभिलापुका = अभिलषतीति अभिलापुका, अभि-पूर्वक लप धातुसे "लपरतपदस्थाभूवपहनकमगमशभ्य उकञ्" इस सूत्रसे उकञ् प्रत्यय और स्त्रीत्वविवक्षामें टाप् / नलम् अभिलापुका (द्वि० त०), "न लोकाऽन्यय" इत्यादि सूत्रसे पष्ठीका निषेध होनेसे “गम्यादीनामुपसंख्यानम्" इससे समास / विदुपि. बुवा = वनीति विद्रुपी, विद् धातुसे लट्के शतृके स्थान में "विदेः शतुर्वमुः” इससे वमु आदेश सम्प्रसारण और स्त्रीत्वविवक्षामें "उगितश्च" इससे डीप् / बूत इति ब्रुवा, दू + अच् + टाप् / विदुप्या अवा, कर्म में पप्ठी, (प० त० ) / “घरूप. कल्पवेल वगोत्रमतह्तेप इत्रनेकाचो ह्रस्वः' इससे ह्रस्व / उपेक्षितेक्षोः = उपेक्षित इक्षुरनेन इति उपेक्षितेक्षुः, तस्मात् ( बहु.)। शमीरतात्=शम्यां रतः, तस्मात् ( स० त० ) / करभात् = "करभो मणिबन्धादिकनिष्ठाऽन्तर उप्टकः / " इति विश्वः / उर = "वडोगविपुलम्" इत्यमरः। करभारु = देवताओंके राजा इन्द्रको छोड़कर नर नलको चाहनेवाली और पण्डितम्मन्या तुम्हें इक्षुकाण्डकी उपेक्षा कर शमीकण्टकको खानेमें तत्पर करभ ( ऊँट )-से उरु अधिक होनेसे मैं
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy