SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ -नवमः सर्गः .. 275 कुले अबलाः ( स० त०), तासाम् आचारः (10 त०), तस्य सहाऽऽसनम् (10 त० ), सहत इति सहा-सह + अच् +टाप् + सुः / न सहा ( नन्)। कुलाऽबलाऽऽचारसहाऽऽसनस्य असहा ष० त०)। सज्जनोंको अपना नाम नहीं लेना चाहिए इस कारणसे आप अपना नाम नहीं बतलाते हैं तो, कुलस्त्रीका परपुरुषके साथ संभाषण भी आचारविरुद्ध है, इस कारणसे मुझे भी देवसन्देशोंका उत्तर नहीं देना चाहिए, यह भाव है // 16 // हवाऽभिनन्ध प्रतिबन्धनुत्तरः प्रियागिरः सस्मितमाह सः स्म ताम / ___ "वदामि वामाक्षि ! परेषु मा क्षिप स्वमीदृशं माक्षिकमाक्षिपचः // 17 // अन्वयः-स प्रियागिरः हृदा अभिनन्द्य प्रतिबन्द्यनुत्तरः तां सस्मितम् आह स्म / " हे वामाक्षि ! वदामि / माक्षिकम् आक्षिपत् ईदृशं स्वं वचः परेषु मा क्षिप" // 17 // ____ व्याख्या- सः नलः, प्रियागिरः = दयितावचनानि, हृदा = हृदयेन, अभिनन्द्य = अनुमोद्य, प्रतिबन्द्यनुत्तरः = प्रतिबन्द्या ( समानविरोध्युत्तरेण ) अनुत्तरः ( निरुत्तरः ), सन् शिष्टेन त्वया स्वनाम नोच्चार्य यदि तहि कुलकन्यया मयाऽपि परपुरुषेण न सम्भाषणीयम् इति समानविरोध्युत्तरेण निरुत्तर इति भावः / तां दमयन्ती, सस्मितं = मन्दहास्यपूर्वकम्, आह स्म = उक्तवान् / "हे वामाथि हे सुन्दरनयने !, वदामि = कथयामि, माक्षिकं = मधु, आक्षिपत् = निराकुर्वत्, मधुसदशमित्यर्थः / ईदशम् = एतादृशं, लोकोत्तरमिति भावः / स्वं = स्वकीयं, वचः = वचनं, परेषु = परपुरुषेषु, मा क्षिप = न निक्षिप, कुलस्त्रीणां परपुरुषसम्भाषणमनुचितमिति सत्यं, परं नाऽहं परपुरुषं इति भावः // 17 // अनुवाद: - नलने प्रिया ( दमयन्ती ) के वचनों का हृदयसे अनुमोदन कर उनके समान विरोधी उत्तरसे निरुत्तर होकर उनसे मन्दहास्यपूर्वक कहा हे सुन्दरि! मधुका तिरस्कार करनेवाले ऐसे अपने वचनको परपुरुषोंमें मत रखो // 17 // टिप्पणी-प्रियागिरः = प्रियाया गिरः, ता: (ष० त० ) / प्रतिबन्धनुतरः = अविद्यमानम् उत्तरं यस्य सः ( नञ् बहुः ) / प्रतिबन्द्या अनुत्तरः (तृ० त०)। समान विरोधी उत्तरको "प्रतिबन्दि" कहते हैं / नलके "शिष्टजन अपना नाम नहीं लेते हैं" इसका दमयन्तीके 'कुलस्त्रीका परपुरुषसे सम्भाषण भी सदाचारविरुद्ध है" ऐसे समान विरोधी उत्तरसे नल निरुत्तर हुए, यह भाव है। सस्मितं = स्मितेन सहितं ( तुल्ययोगबहु० ), तद्यथा तथा ( क्रि०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy