SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ 264 नेषषीयचरितं महाकाव्यम् विमुच्य = परित्यज्य, अन्यत् - अपरम्, अप्रस्तुतं, दिगीशसन्देशरूपमिति शेषः / उक्त वान् = भाषितवान् / अत्र = अस्मिन्, कुलनामप्रश्न इति भावः, मह्यम् - उत्त मर्णाय, उत्तरधारयस्य = उत्तराधमणस्य, कुलनामवचनरूपस्य ऋणस्येति शेषः / भवतः = तव, सा = तादृशी, इयं = निकटस्था, अधमर्णता = ऋणग्राहकता, हिये अपि न कि = लज्जाय अपि न किमु ? लोके उत्तमर्णेन याच्यमानस् याऽधमणग्य ऋणरूपेण गृहीतद्रव्यस्याऽप्रदानं लज्जायं भवत्येव भवतस्तु साऽपि नास्तीति भावः // 3 // _अनुवाद:-हे श्रीमन् ! मेरे आपसे कुल और नामके विपयमें प्रश्न करनेपर आपने क्यों उनको छोड़कर अप्रस्तुत देवसन्देशरूप वाक्य कहा ? कुल और नाम इनके उत्तररूप मेरे ऋणको धारण करनेवाले आपकी यह अधमर्णता ( ऋण. ग्राहकता ) लज्जाके लिए भी नहीं है क्या ? // 3 // टिप्पणी-भवान् = प्रच्छ धातु द्विकर्मक होनेसे गौण कर्म / कुलनामनी = कुलं च नाम च, ते ( उन्ह०, मुस्य कर्म / पृष्टः = प्रच्छ+ क्तः+ सु / "अप्रधाने दुहादीनाम्" ऐसे वचनसे अप्रधान ( गण ) कर्म में क्त प्रत्यय / विमुच्य = वि + मृच् + क्त्वा ( त्यप ) / मह्यं = 'धारेरुतमणः" इस सूत्रसे सम्प्रदानसंज्ञा होनेसे चतुर्थी / उत्तरधारयस्य = धारयतीति धारयः, तम्य, "अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च" इससे शप्रत्यय। + णिच् + शः + डस् / उत्तरस्य धारयः, तस्य ( प० त० / अधमर्णता = अधमम् ऋणं यस्य सः अधमर्णः ( बहु०), तस्य भावस्तत्ता, अधमर्ण+ तल + टाप+सुः / लोकमें उत्तमर्ण ( ऋण देनेवाले ) के मांगनेपर भी न देनेसे जैसे ऋणीको लज्जा होती ही है आपको तो मेरे उत्तरके ऋणी होनेपर भी लज्जा नहीं है, यह भाव है // 3 // अवश्यमानाचिदीक्षिता चिन्ममाऽनुयोगे भवतः सरस्वती। काsi safeeरफुटाणसं सरस्वती जेतुमनाः सरस्वतीम् // 4 // अन्धयः-(हे महोदय ! ) मम अनुयोग क्वचित् अदृश्यमाना क्वचित् ईक्षिता ( ईदृशी / भक्तः सरस्वती क्वचित् प्रकाशां क्वचित् अस्फुटाऽर्णसं सरस्वती च जेनुमनाः // 4 // यास्या-मम, अनुयोगे = प्रश्ने विषये, क्वचित् = कुत्रचित्, कुलनामविषय इति भावः, अदृश्यमाना = अविलोक्यमाना, अप्रकाशितेति भावः, क्वचित् = कुत्रचित् “अनायि देशः 8-25" इत्यतः कुत आगतः कस्यत्वम् =
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy