SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ 246 नैषधीयचरितं महाकाव्यम् टिप्पणो-भुजे = "अथो भुजा / द्वयोर्बाहौ करे / " इति मेदिनी / मेदिनीकोशके इस वचनके अनुसार भुजः, भुजा इस प्रकार स्त्रीलिङ्गमें भी भुजाका प्रदर्शन है। आदित्यवर्ग = अदितेरपत्यानि पुमांसः आदित्याः, अदिति शब्दसे "दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः" इस सबसे ण्यप्रत्यय / "आदित्या ऋभपोऽस्वप्नाः" इत्यमरः ! आदित्यानां वर्गः, तस्मिन् ( प० त० ) / परिवेपवेपं = परिवेषस्य वेपः, तम् (प० त०), "परिवेपो रवे: पार्श्वमण्डले वेष्टने तथा / " इत्यजपाल: / अनङ्गलीलालहरीतुपारैः = अनङ्गस्य लीला (प० त० ), तस्या लयः ( प० त०.), ताभि: तुपाराणि, तैः ( तृ० त० ) / तुम आलिङ्गनसे हमारे मदनसन्तापको दूर करो यह भाव है / / 92 // दयस्व नो घातय नैवमस्माननङ्गचाण्डालशरैरदृश्यः / भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रः / / 63 // अन्वयः-( हे दमयन्ति / ) नः दयस्व, अदृश्यः अनङ्गचाण्डालशरैः एवम् अस्मान् न घातय, ( किन्तु ) प्रेमरमात् पवित्रः तव तीक्ष्णकटाक्षबाणः भिन्नाः (सन्तः) प्रेमः वरम् / / 93 / / व्याख्या--नः = अस्माकं, दयस्व = अस्मान् अनुकम्पस्व इति भावः / अदृश्यः = अलक्ष्यः, अनङ्गचाण्डाशरैः = कामचाण्डालबाणैः, एवम् = इत्यम्, अस्मान् = देवान्, न घातय = नो मारय, किन्तु प्रेमरसात् = अनुरागजलात्, पवित्रः = शृद्धः, तव = भवत्याः, तीक्ष्णकटाक्षत्राणः := निशिताऽपाङ्गदर्शनगर, भिन्नाः - विदारिताः सन्तः, प्रेमः = म्रियामहे, वरं-मनाक प्रियम् / जीवना:संभवे चाण्डालहस्तमरणात्तीर्थमरणं वरमिति भावः / / 93 / / अनुवादः--(हे दमयन्ति ! ) तुम हमलोगोंपर दया करो, अदृश्य कामरूप चाण्डालके वाणोंमे इस प्रकार हमारी हत्या मत कराओ किन्तु प्रेमरससे पवित्र तुम्हारे तीक्ष्ण कटाक्षम्प बाणोंसे विदीर्ण होते हुए हम लोग मर जायें यह कुछ अच्छा है / / 13 / ' ___ टिप्पणी- नः = "दयम्ब" इस 'दय' धातु प्रयोगमें "अधीगर्थदयेश कणि इम मत्रमे पष्ठी / अध्यः = न दण्यः. तः / न० ), अनङ्गचाण्डाल. शः = अनङ्ग व चाण्डाल: ( पक० ) तस्य भगः नः (प० त०) / घातय%3D हन् .. णिच - लोट् + सिप् / प्रेमरमान = प्रेम एव रमः, तस्मात् ( मपक 0 ) / तीक्ष्णकटाक्षवाण कटाक्षा एव बाणाः रूपक०), तीक्ष्णाश्च ते कटाक्षवाणः, तः ( क धा० ) / भिन्नाः = भिद्+क्तः + जम् / प्रेमः = प्र+ इण् + लट +
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy