SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः 199. वैफल्यम्, ( 10 त० ) / अल्पीयसि = अतिशयेन अल्पम् अल्पीयः, तस्मिन्, अल्प + ईयसुन् +ङि। जल्पिते = जल्पनं जल्पितं, तस्मिन्, जल्प + क्त ( भावमें ) + डि। वन्दिभ्रमभूमिता % वन्दिनो भ्रमः (10 त०)। "वन्दिनः स्तुतिपाठकाः" इत्यमरः / भूमेर्भावः, भूमि+तल +टाप+सु / वन्दिभ्रमस्य भूमिता (10 त० ) / गुणोंसे उत्कुष्ट वस्तुका अधिक वर्णन करनेसे "यह स्तुतिपाठक है" ऐसा भ्रम हो तो वह सुननेवालेका दोष है, पर वचनकी उत्पत्तिकी विफलता तो नहीं होगी। थोड़ा वर्णन करनेपर दुर्जनता हो तो वह थोड़ा वर्णन करनेवालेका दोष है इसलिए उत्तम गुणवालोंका अधिक वर्णन करना गुण ही है यह भाव है / / 32 // कन्दर्प एवेदमविन्दत त्वां पुण्येन मन्ये पुनरन्यजन्न / चण्डीशचण्डाक्षिहुताऽशकुण्डे जुहाव यन्मन्दिरमिन्द्रियाणाम् // 33 // अन्वयः-यत् कन्दर्पः चण्डीशचण्डाभिहुताऽशकुण्डे इन्द्रियाणां मन्दिरं जुहाव स एव पुण्येन इदं त्वाम् अन्यजन्म पुनः अविन्दत ( इति ) मन्ये // 33 // ___ व्याख्या-( हे महोदय ! ) यत् = यस्मात्कारणात्, कन्दर्पः = कामदेवः, चण्डीशवण्डाक्षिहुताऽशकुण्डे = हरक्रूरनेत्राऽनलाऽऽयतने, इन्द्रियाणां = करणानां, मन्दिरम् = आधारस्थानं, शरीरमित्यर्थः, जुहाव = हुनवान् / अतः, सः = कन्दर्प एव, पुण्येन - सुकृतेन, हरनयनानले शरीरस गोणेति शेषः / इदं = सन्निकृष्टस्थितं, त्वां = त्वद्रूपम्, अन्य जन्म = जन्मान्तरं, पुनः = भूयः, अविन्दत = प्राप्तवान्, इति मन्ये = उत्प्रेक्षे / / 33 // __ अनुवादः -जो कि कामदेवने महादेवके क्रूर नेत्ररूप अग्निके कुण्डमें अपने शरीरका हवन कर दिया, उस पुण्यसे उसी कामदेवने आपको दूसरे जन्मके रूपमें पा लिया है मैं ऐसा मानती हूँ / / 33 / / टिप्पणो -चण्डीशचण्डाझिहुताऽशकुण्डे = चण्डया ईशः (10 त० ) / चण्डं च तत् अक्षि (क० धा० ) / चण्डीशस्य चण्डाक्षि (10 त० ), तदेव हुताश: ( रूपक० ), तस्य कुण्डं, तस्मिन् (ष० त० ) / जुहाव = हु + लिट् + तिप् ( णल ) / अन्यजन्म = अन्यच्च तत् जन्म, तत् ( क. धा० ) / अविन्दत = विद्ल + लङ्+त / इस पद्यमें उप्रेक्षा अलङ्कार है / / 33 / / शोभायशोभिनित शेवशैलं करोषि लग्जागुरुमोलिमलम् / दस्रो हठाच्छोहरणादुदस्रो, कन्दर्पमपुस्मितरूपपं // 34 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy