SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ मष्ठमः सर्गः अत एव, उदन्वता-उदाधिना, साधं-सह, साधु-सम्यक्, स्पद्धितु- स्पा कर्तुं धावति - शीघ्रं गच्छति, अयम् = एषः, अन्ववायः = वंशः, कः = कतमः, ननु = सम्बोधने / कस्मिन्वंशे स्वमुत्पन्नः ? कथय इति भावः // 30 // ____ अनुवादः-हे दर्शनमात्रसे लोकको तृप्त करनेवाले ! जिस वंशने चन्द्रस्वरूप ऐसे आपको उत्पन्न किया है अत एव वह ( वंश ) अच्छी तरह से समुद्रसे स्पर्धा करनेके लिए दौड़ रहा है, यह वंश कौन-सा है ? // 30 // ___ टिप्पणी- आलोकतृप्तीकृतलोक = अतृप्तः तृप्तः यथा संपद्यते तथा कृतः तृप्तीकृतः, तृप्त+च्चि++क्त+सु / तृप्तीकृतो लोको येन सः ( बहु०). आलोकेन तृप्तीकृतलोकः ( त० त०), तत्सम्बुद्धी। “आलोको दर्शनद्योतो" इत्यमरः / "आलोक" पदका अर्थ दर्शन और प्रकाश है, अतः, हे दर्शनसे लोकको तृप्त करनेवाले, अथ वा हे प्रकाशसे लोकको तृप्त करनेवाले इस प्रकार दोनों अर्थ हो सकते हैं / पीयूषमयूखं = पीयूषं मयूखो यस्य, तम् ( बहु० ) / असूत सू+लङ्+त / उदन्वता = उदकानि सन्ति यस्मिन् स उदन्वान्, तेन "उदन्वानुदधौ च" इस सूत्रसे संज्ञामें 'उदक' का 'उदन' हुआ है। स्पद्धितुं = स्पर्ध+ तुमुन् / अन्ववायः = "वंशोऽन्ववायः सन्तानः" इत्यमरः। इस पद्यमें श्लेष, रूपक और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 30 // भयोऽपि बाला नलसुन्दरं तं मस्वाऽमरं रक्षिजनाऽक्षिबन्धात् / मातिन्यचाटून्यपदिश्य. तत्स्यां श्रियं प्रियस्याऽस्तुत वस्तुतः सा // 31 // अन्वया-भूयोऽपि सा बाला तं रक्षिजनाऽक्षिबन्धात् नलसुन्दरं अमरम् मत्त्वा आतिथ्यचाटूनि अपदिश्य तत्स्थां प्रियस्य श्रियं वस्तुतः अस्तुत // 31 // व्याख्या-इत्थं दमयन्ती नलमेव मत्त्वाऽपि पुनर्नलसदृशं देवं मत्वा कथ - यतीत्याह-भूयोऽपि = पुनरपि, सा = पूर्वोक्ता, बाला = युवतिः, भैमी, तं - पुरुष, रक्षिजनाऽक्षिबन्धात् - रक्षकजनाऽन्धीकरणात् हेतोः, नलसुन्दरं = नलसदृशं मनोरमम् अमरं = कञ्चिद्देवं, मत्त्वा = ज्ञात्वा, आतिथ्यचाटूनि = अतिथ्यर्थप्रियवाक्यानि, अपदिश्य = व्याजीकृत्य, तत्स्थां = तन्निष्ठां, प्रियस्य - वल्लभस्य नलस्य, श्रियं शोभां, वस्तुतः= तत्त्वतः, अस्तुत =स्तुतवती // 31 // अनुवादः-फिर भी दमयन्ती उस पुरुषको रक्षकोंको अन्धा वना देनेके कारण "ये नलके समान सुन्दर कोई देवता हैं". ऐसा समझकर आतिथ्यके प्रिय वचनोंके बहानेसे उस पुरुषमें रही हुई प्रिय नलकी शोभाकी ही वास्तवमें स्तुति करने लगी // 31 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy