________________ __अष्टमः सर्गः 185 स्निग्धा हि बान्धवश्चिरमनाश्लिष्य न मुञ्चन्तीति भावः / पनत्वजातित्वात् सबन्धुत्वम् / / 14 // ___ अनुवाद:-दमयन्तीके नेत्ररूप कमलोंने भूलोकके स्वामी नलके मुख, हाथ और चरणरूप कमलोंके साथ आलिङ्गन को पाकर समान बन्धुकी आसक्तिको बहुत समयतक नहीं छोड़ा // 14 // टिप्पगो-दमस्वसुः = दमस्य स्वसा, तस्याः ( प० त०)। दृष्टिसरोजराजिः = दृष्टय एव सरोजानि (रूपक०), नेत्र दो ही हैं तथाऽपि उनकी दर्शनक्रियाओंका बहुत्व होनेसे यहाँ बहुवचनका प्रयोग किया गया है / दृष्टिसरोजानां राजिः (10 त०)। मुखपाणिपादपद्मः = मुखं च पाणी च पादौ च मुखपाणिपादम् (प्राण्यङ्ग होनेसे समाहारद्वन्द्व) / तत् एव पद्मानि, तैः ( रूपक० ) / सबन्धुबन्धं = समानाश्च ते बन्धवः सबन्धवः ( कर्म० ), "ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु" इस सूत्रसे समान शब्दका 'स' भाव / सबन्धूनां बन्धः, तम् (10 त० ) / तत्याज = त्यज+लिट् +तिप् (णल् ), बिछुड़े हुए बन्धु समागम होनेपर बहुत समयतक आलिङ्गन नहीं छोड़ते हैं / दमयन्तीने बहुत समयतक नलके मुख, पाणि, चरणोंको देखा यह अभिप्राय है / इस पद्यमें रूपक अलङ्कार है // 14 // तत्कालमानन्दमयी भवन्ती भवत्तराऽनिर्वचनीयमोहा / सा मुक्तसंसारिवशारसाभ्यां द्विस्वादमुल्लासमभुक्त मृष्टम् // 15 // अन्वयः-तत्कालम् आनन्दमयी भवन्ती भवत्तराऽनिर्वचनीयमोहा सा मुक्तसंसारिदशारसाभ्यां द्विस्वादं मृष्टम् उल्लासम् अभुङ्क्त // 15 // व्याख्या-तत्कालं = तस्मिन् काले, आनन्दमयी भवन्ती = आनन्दात्मिका सती, नलोऽयमिति बुद्धया इति शेषः। भवतराऽनिर्वचनीयमोहा - सातिशयजायमानाऽनिर्वाच्यभ्रमा, इह नलागमनं कुत इति मत्त्वेति शेषः / सा = दमयन्ती, मुक्तसंसारिदशारसाभ्यां = प्राप्तमोक्षबद्धाऽवस्थास्वादाभ्यां, द्विस्वाद = स्वादद्वययुक्तं, मृष्टं = शुद्धम्, "मिष्टम्" इति पाठे अतिस्वादुमित्यर्थः / उल्लासं = हर्षम्, अभुङ्क्त भुक्तवती / तत्र आनन्दरूपत्वं मुक्तदशा, मोहरूपत्वं च संसारिदशा / दशाद्वितयेनाऽपि नलस्य ग्रहणात्सा हर्षोत्कर्ष भेज इति भावः // 15 // अनुवादः-उस समय "ये नल हैं" ऐसा जानकर आनन्दस्वरूप होकर और *यहाँ कैसे नल आ सकते हैं" ऐसा सोचकर अतिशय अनिर्वाच्य मोहवाली