SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ 154 नैषधीयचरितं महाकाव्यम् गम्भीर, रोमावली लम्बी और कुच बहुत ही उन्नत हैं यह भाव है / इस पद्यमें रूपक अलङ्कार है // 85 // रोमाऽऽवलिभ्रकुसुमैः स्वमोर्वीचापेषभिमध्यललाटमूनि / व्यस्तैरपि स्थास्नुभिरेतदीयंजैत्रः स चित्रम रतिजानिवीरः // 86 // अन्वयः-स रतिजानिवीर: मध्यललाटमूनि व्यस्तः स्थास्नुभिः एतदीयः रोमाऽऽवलिभ्रूकुसुमैः ( एव ) स्वमौर्वीचापेषुभिः जैत्रः, चित्रम् // 86 / / व्याख्या-सः = प्रसिद्धः, रतिजानिवीरः = कामवीरः, मध्यललाटमूनि = मध्यभागे भाले शिरसि च, व्यस्तैः = असम्बद्धः, स्थास्नुभिः = स्थायिभिः, एतदीयः = दमयन्तीसम्बन्धिभिः, रोमाऽऽवलिभृकुसुमैः = लोमपङ्क्तिनेत्रलोमपृष्पैः, एव स्वमौर्वीचापेषुभिः = निजज्याकार्मुकबाणः, जैत्रः = जयशील:, चित्रम् = आश्चर्यम् / भिन्नदेशस्थैरपि चापादिभिः साधनैः कामो विजयत इत्याश्चर्यमिति भावः // 86 // अनुवादः- प्रसिद्ध कामवीर मध्यभाग ( कमर ) में, ललाटमें और शिरमें अलग-अलग रहे हुए दमयन्तीकी रोमपङक्ति, भौंहों और पुष्परूप अपने प्रत्यञ्चा, धनु और बाणोंसे जयशील हो रहा है / आश्चर्य है ! // 86 // टिप्पणी रतिजानिवीरः = रतिर्जाया यस्य सः रतिजानिः ( बहु० ), "जायाया निङ्" इस सूत्रसे निङ् आदेश / रतिजानिश्चाऽसौ वीरः ( क० धा० ) मध्यललाटमूनि = मध्यं च ललाटं च मूर्धा च मध्यललाटमूर्ध, तस्मिन्, ( प्राण्यङ्गत्वात् समाहारद्वन्द्वः ) / स्थास्नुभिः = तिष्ठन्तीति स्थास्नूनि तैः 'स्था' धातुसे “ग्लाजिस्थश्च गस्नुः" इससे स्नु प्रत्यय / एतदीयः = एतस्या इमानि एतदीयानि, तैः, एतद् + छ ( ईय)+भिस् / रोमाऽऽवलिभृकुसुमैः = रोम्णाम् आवलि: (10 तः ) / रोमाऽऽवलिश्च भ्र वो च कुसुमानि च, तैः ( द्वन्द्व० ) / स्वमौर्वीचापेषुभिः = मौर्वी च चापं च इषवश्च मौर्वीचापेषव: ( द्वन्द्व० ) स्वे च ते मौर्वीचापेषवः, तैः ( कर्म० ) / जंत्र: = जयशीलो जेता, जि+तन + सु / जेता एव जैत्रः, 'जेतृ' शब्दसे "प्रज्ञादिभ्यश्च" इस सूत्र से स्वार्थमें अण् / अन्य धनुर्धारी एक ही स्थानमें रहे हुए प्रत्यञ्चा, धनु और बाणोंसे जयलाभ करता है परन्तु कामवीर दमयन्ती की कमरमें स्थित रोमावलीरूप प्रत्यञ्चासे दमयन्तीके भाल स्थित भौहेंरूप धनुसे और दमयन्तीके शिरमें रहे हुए फूलरूप बाणोंसे विजयी हो रहा है यह आश्चर्य है। अत एव विरूपोंकी संघटना होनेसे विषम अलङ्कार है / / 86 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy