________________ प्रथमः सर्गः देवेन, यत् = जागरप्रलापादिकं, कृतं = विहितं, तत्, जागरदुःखसाक्षिणी = अनिद्रापीडायाः साक्षाद्दष्ट्री, शशाऽङ्ककोमला = चन्द्रमृदुला, शीतलेति भावः / निशा =रात्रिः, शशाडूकोमला, शय्या च = शयनीयं च, अबोधि = ज्ञातवती। निशा शय्या च नलजागरदुःखसाक्षिणीति भावः // 49 // अनुवाद:--अपनी अधीरताको लोकसे छिपानेवाले राजा नलका कामदेवने जो किया, उसको उनके जागरणके दुःखकी साक्षिणी चन्द्रसे कोमल ( शीतल) रात धौर चन्द्रके समान कोमल शय्या भी जानती थी॥ 49 // टिप्पणी-अधीरता=न धीरता, ताम् ( नन, त० ) / जनाय = "अपह्लवानस्य" इस हनुन धातुके योगमें "श्लाघऔंस्थाशपां बीप्स्यमान" इस सूत्रसे सम्प्रदानसंज्ञा होनेसे चतुर्थी / अपह्लवानस्य - अपह्नत इति अपनुवानः, तस्य, अप-उपसर्गपूर्वक "इनुपपनयने" इस घायुसे लट्के स्थानमें शानच आदेश / मनोभुवा = मनसि भवतीति मनोभूः, तेन, मनस् + भू+ क्विप् +टा / जागरदुःखसाक्षिणी = जागरणं जागरः, "जाग निद्राक्षये" धातुसे घन प्रत्यय / जागरे दुःखम् (स० त०) / साक्षाद्रष्ट्री साक्षिणी, “साक्षात्" शब्दसे "साक्षागृष्टरि संज्ञायाम्" इससे इनि प्रत्यय और स्त्रीत्वविवक्षामें "ऋन्नेभ्यो ङीप्" इस सूत्रसे डीप् / जागरदुःवस्य साक्षिषी (10 त० ) / शशाऽङ्ककोमला = शशः अङ्कः यस्य सः शशाङ्कः (बहु०) / शशाङ्कन कोमला (तृ० त०), यह विग्रह निशाके विशेषणमें है। शशाडू इव कोमला, "उपमानानि सामान्यवचनः" इससे समास / यह विग्रह शय्याके विशेषणमें है / शय्या = शेते अस्याम् इति, "शीड़ स्वप्ने" धातुसे 'सज्ञायां समजनिषदनिपतमनविदषुञ्शीभृषिणः" इस सूत्रसे क्यप् प्रत्यय और “अयङ् यि पिङति" इससे अयङ् आदेश / अबोधि-बुध + लुङ+त (कर्तामें ) / यहाँ तुल्ययोगिता धौर उपमा अलङ्कार है / / 49 // स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत / त्यजन्त्यसून्शर्म च मानिनो वरं त्यजन्ति न स्वेकमयाचितव्रतम् // 50 // अन्वयः -प्रभुः स भृशं स्मरोपतप्तः अपि विदर्भराजं तनयां न अयाचत / मानिनः असून शर्म च त्यजन्ति वरम्, तु एकम् अयाचितवतं न त्यजन्ति // 50 // व्याख्या--प्रभुः= समर्थः, सः = नलः, भृशम् अत्यथं, स्मरोपतप्तः अपि = कामसन्तप्तः अपि, विदर्भराज - भीमनृपं, तनयां-पुत्री, तत्पुत्रीं दमयन्तीमिति भावः, न अयाचत = नो याचितवान् / तथा हि-मानिनः = अभिमानिनः, मनस्विन इत्यर्थः / असून-प्राणान्, शर्म च-सुखं च, त्यजन्ति जहति, वरं प्राणसुख